CTET & Teaching

CTET 2023: परीक्षा हॉल में जाने से पूर्व ‘संस्कृत पेडागॉजी’ के इन प्रश्नों पर डालें एक नजर!

Published

on

CTET Sanskrit Pedagogy Model Test: सेंट्रल टीचर एलिजिबिलिटी टेस्ट 2023 अगस्त माह की 20 तारीख को आयोजित होने वाला है। देखा जाए तो परीक्षा में महज कुछ ही दिनों का समय शेष रह गया है। ऐसे में अभ्यर्थी अपनी तैयारी को अंतिम रूप देने में व्यस्त होंगे। यहां पर हम परीक्षा में शामिल होने वाले लाखों अभ्यर्थियों के लिए नियमित रूप से सभी विषयों पर आधारित प्रैक्टिस सेट एवं संभावित प्रश्न शेयर करते आ रहे हैं। इसी श्रंखला में आज हमें संस्कृत पेडगॉजी के कुछ ऐसे महत्वपूर्ण प्रश्न आपके साथ साझा कर रहे हैं, जो कि परीक्षा की दृष्टि से बेहद ही महत्वपूर्ण होने वाले हैं। अभ्यर्थियों को इन प्रश्नों का अध्ययन परीक्षा हॉल में जाने से पूर्व एक बार अवश्य कर लेना चाहिए। जिससे कि सीटेट परीक्षा में उत्तम परिणाम प्राप्त हो सके।

सीटेट परीक्षा के लिए संस्कृत पेडागोजी के महत्वपूर्ण बहुविकल्पीय प्रश्न-Sanskrit Pedagogy Multiple Choice Questions For CTET Exam

Q. भाषायाः अधिग्रहणस्य’ सामाजिकविनिमयः’ (Social interaction) इति सिद्धान्तम् अधिकृत्य अधोलिखितेषु का उक्तिः समीचीना? 

(a) यदा भाषायाः प्राधान्यम् आपाठ्यक्रमं भवति तदा भाषायाः अधिगमः शक्यः ।

(b) यदा विद्यार्थिनां कृते अनुकरणस्य पुनर्बलनस्य च अवसरः दीयते तदा भाषायाः अधिगमः भवति।

(c) अन्यैः सह सार्थक-चर्चा-विनिमयस्य कृते भाषाशिक्षार्थिभ्यः आवश्यक अवसरः प्राप्तव्यः।

(d) भाषाविद्यार्थिनां बोधगम्यप्रविष्टिभिः (comprehensible input) सह सम्मेलनं भवेत् सयासां काठिन्यस्तरः किश्चित् अधिकः स्यात् ।

Ans:- ©

Q. भविष्यानुमानम् (prediction) एकेन उपकौशलरुपेण सम्बद्धम् अस्ति-

(a) सारांशकरणेन (summarizing)

(b) टिप्पणीलेखनेन (note making)

(c) पठनेन (reading)

(d) प्रारूपनिर्माणेन (drafting)

Ans:- ©

Q. यदा सम्यक् नियुक्त्यवसराणां कृते छात्राः भाषाधिगमं कुर्वन्ति तदा तेषां भाषाधिगमस्य प्रेरणा भवति-

(a) बाह्यिकी

(b) कार्योन्मुखी (job centric)

(c) आत्मकेन्द्रिता (ego centric)

 (d) आन्तरिकी

Ans:- (a)

Q. प्रभावकारिभाषाकक्षायाः सर्वाधिकं महत्वपूर्णं लक्षणम् अस्ति शिक्षार्थिनां कृते अवसरप्रदानम्- 

(a) अनुकरणं कर्तुम्

 (b) वार्ताविनिमयं कर्तुम् 

(c) दोषान् न्यूनीकर्तुम् 

(d) मूल्याङ्कनं कर्तुम्

Ans:- (b)

Q. समावेशीकक्षाकक्षे भाषाशिक्षकः अध्यापनसमये-

(a) भिन्नायाः अधिगमशैल्याः उपयोगं कृत्वा तेषाम् अधिगमप्रक्रियायां

सहयोगं कर्यात्।

(b) तैः सह व्यवहारं कर्तुं विशिष्टशिक्षाविदं नियोक्तुं प्राचार्याय निवदेनं कुर्यात् ।

(c) विद्यालये तेषां षट् होराः शान्ततया समाप्ताः स्युः इति सुनिश्चितं कुर्यात्।

(d) दुर्बलच्छात्राणां साहाय्यं पतिभावतः छात्रान् निर्दिशेत् ।

Ans:- (a)

Q.भाषायां दक्षतायाः कृते अधस्तनेषु किं सर्वाधिकं महत्वपूर्णम्?

(a) पाठ्यपुस्तके पाठस्यान्ते स्थितानाम् अभ्यासप्रश्नानां समाधानम्।

 (b) शुद्धतायाः धाराप्रवाहस्य च विकासः ।

(c)स्वल्पमूल्यानां विनामूल्यानां वा शिक्षणसामग्रीणाम् उपयोगः 

(d) शुद्धोच्चारणेन सह पठनम्

Ans:- (b)

Q. एकः प्रभावकारी भाषाशिक्षक:-

(a) विद्यार्थिनः कथनसमस्य वर्धनं करिष्यति ।

(b) विद्यार्थिनः कथनसमयं न्यूनं करिष्यति ।

(c) सामूहिककार्यं युगलकार्यं च न्यूनं करिष्यति ।

(d) अध्यापकस्य कथनसमस्य वर्धनं करिष्यति ।

Ans:- (a)

Q. अक्षरसमृद्धं वातावरणम् एकम् अभिन्नम् अङ्कम् अस्ति-

(a) पठनस्य, स्वतः शिक्षणस्य

(b) साक्षरतायाः भाषायाः शिक्षणस्य

(c) स्वस्य, समकक्षशिक्षणस्य

(d) विद्यालयस्य, कक्षाशिक्षणस्य

Ans:- (b)

Q. बहुभाषिकतावादः संसाधनरूपम् इत्युक्ते-

(a) बालस्य भाषायां प्रत्येकं शब्दस्य पर्यायिशब्दं दद्यात्।

(b) अखिलपाठ्यक्रमे भाषायाः अध्यापन्।

(c) युक्तिरूपेण विद्यार्थिनाम् भाषाणाम् उपयोगः ।

(d) बह्यीनां भाषाणाम् अध्यापनम्

Ans:- ©

Q. प्रत्येकं भाषायाः एकं स्वकीयं व्याकरणम् अस्ति तथा च प्रत्येकं भाषा अस्ति-

(a) राज्येन अनुशासिताः

(b) केन्द्रेण अनुशासिताः

(c) लिपिबद्धा

(d) नियमबद्धा

Ans:- (d)

Q. त्रिभाषासूत्रानुसारं तृतीयभाषा अस्ति-—

(a) संस्कृतम् एवं।

(b) हिन्दी हिन्दीतरभाषिणां राज्यानां कृते पृथक्-पृथक्

(c) काचिदपि विदेशी भाषा एव ।

(d) सम्पूर्णदेशे समाना ।

Ans:- (b)

Read More:-

CTET 2023: ‘गणित पेडागोजी’ से जुड़े परीक्षा में पूछे जाने वाले संभावित प्रश्न यहां पढ़ें!

CTET 2023: सीटेट परीक्षा के अंतिम दिनों में ‘पर्यावरण’ के इन सवालों का अध्ययन जरूर करें!

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version