Sanskrit

Essay on Rainy Season in Sanskrit Language

Published

on

Rainy Season Essay in Sanskrit

नमस्कार! अभ्यर्थियों इस आर्टिकल में हम वर्षा ऋतु का निबंध संस्कृत भाषा में (Essay on Rainy Season in Sanskrit Language) शेयर करने जा रहे हैं, जो कि परीक्षा के दृष्टिकोण से महत्वपूर्ण है

वर्षा ऋतु मैं मौसम बहुत सुहावना होता है चारों और हरियाली ही हरियाली नजर आती है ग्रीष्म के ताप से जीवों को राहत देने के लिए वर्षा ऋतु आती है पुरवाई चलने लगती है उमड़ घुमड़ कर बादलों के समूह आकाश में गिराते हैं नीली घटा सूर्य को छिपा देती है और बादलों को देखकर मोर छम-छम नाचने लगते हैं थोड़ी देर में टप -टप -टप -टप बूंदे बरसने लगती हैं बादल घनघोर गर्जन करने लगते हैं, बिजली चमकने लगती है मूसलाधार वर्षा होने लगती है लोग इधर-उधर भीगने से बचने का प्रयत्न करते हैं लगातार कई दिन तक वर्षा (Essay on Rainy Season in Sanskrit Language) होती रहे तो नदी-तालाब आदि जल भर जाता है वर्षा ऋतु की कई लाभ होते हैं तो लोगों को अतिवृष्टि के कारण हानि और कष्ट भी सहन करना पड़ता है,

तो आइए जानते हैं इसी वर्षा ऋतु के बारे में संस्कृत भाषा में-

वर्षा ऋतु का निबंध संस्कृत भाषा में (निबंध No.-1)

वर्षा-ऋतौ आकाशो मेघेः आच्छन्नो भवति । वर्षाकाले वर्षन् देवो नटराज इव भाति । अस्य प्रत्येकमङ्गे अभिनये च विद्युत इव चापल्यम् अस्ति । यदा चायं दिशि दिशि असंख्यैः पादैः धावति कुर्दति च तदा धरा रोदितीव । तस्याः अधुभिः अनेकाः वक्राः धारा: वहन्ति । परस्परं च मिलित्वा ताः नदीतडागादीनां प्रवाहं विशन्ति । पर्वतेभ्यः समतलं प्रति धावन्तीनां गत्या तासां प्रियमेलनाकुलता स्पष्टव । देवे वेगेन वर्षति ता उन्मत्ताः इव शिलासु पतन्ति, पथि धूलि वृक्षपत्राणि च संहरन्ति, वृक्षान् परिक्रान्ति। सां बाहुल्येन नदीकासारतडागादयः सर्वे जलाशयाः सम्पूरिताः ।

बहवश्च स्वतटमुल्लंघ्य बहिर्भूमौ वहन्ति । यद्यपि मनुष्येण अनेकेषु स्थलेषु नियन्त्रितो जलप्रवाहः तथापि तेन प्रतिवर्ष जनक्षतिर्भवति, ग्रामा ध्वस्यन्ते अन्नस्य च नाशो भवति । वर्षा-ऋतौ प्राकृतिक दृश्यम् अतीव रमणीयम् भवति । प्रकृत्याः दिगन्तव्यापिनी श्यामलता सर्वेषां मनस्सु आह्लादं सिञ्चति । अस्मिन् ऋतौ प्रकृतिनटी विविधरूपाणि धारयति, कदाचित् विद्युतः विस्फुरन्ति कदाचित् झञ्झावातः वाति, कदाचित् इन्द्रधनुषः विविधवर्णा शोभा दृश्यते । गाढे तमसि दीव्यन्त्या तडिता कृष्णपट्टे बालचित्रकारेणेव निरर्थका रेखाः खचिताः याः क्षणे एवान्तर्धानं गच्छन्ति ।

 

(निबंध No.-2)

वर्षाकाले रवेः सुवर्णपिण्डस्य दर्शनं दुर्लभम् एव । स महातेजोराशिः क्षितिजपाश्र्वाद् वर्धमानैः भीषणश्यामघनैः आच्छादितो भवति । तदा नीले नभसि घोरान्धकारेण जगदिदं दिनेऽपि रजनीतमः धारयति । क्षणपूर्वं यत्रातपो दृश्यते तत्रैव अपरस्मिन् क्षणे सघनघनघटाभिः सर्वं तमोनिगूढमिव भवति सतडिद्गर्जनं च मेघो वर्षति । वृष्टेः पूर्वं मयूराश्च नर्तकीव मुदितचेतसः ताभिः घटाभिः मेघस्य गर्जनेन च मृदङ्गनादेनेव पक्षान् प्रसार्य नृत्यन्ति। सर्वे कोटरान्तरस्थिताः खगाः बहिनिष्क्रय विहरन्ति । शिशुगणाः निश्चिन्ताः उद्यानेषु क्रीडन्ति । मन्दः पवनो वृक्षान् समीरयति । कापि हृदयहारिणी शोभा। परं यदैव वृष्टिरारभते, खगाः नीडान् प्रत्यागच्छन्ति, गावश्य जलकणेभ्यः आत्मरक्षार्थं स्थानं किमपि धावन्ति । इमे कणाः कृषकाणाम् तु अमृतमेव यभूमौ पतित्वा मृत्तिकायाः रत्नानि उत्पादयति, यैः सर्वाणि भूतानि जीवन्ति ।

वर्षामनु प्रदोषसमये छिन्नभिन्नमेधाः कमप्यज्ञातप्रदेश गच्छन्ति विमलाकाशे चेन्द्रधनुः व्योम्नः पृथिव्याश्चाति दूरस्थिते द्वे स्थाने योजयति । तस्य दिव्यज्योतिः दृष्टये सुख प्रददाति । बृष्टिविरामं ज्ञात्वा सर्वे पक्षिगणाः स्वैर नीडेभ्यः निर्गत्य भूयो नभसि विचरन्ति मधुरं कलरवं च कुर्वन्ति । तडागकूपादिषु मण्डूकानां “टर्रटर्र’ इति ध्वनिः सर्वत्र श्रूयते । श्रावणमासे स्थितोऽयं ऋतुः भारतीयकृषकाणां जीवनम् । पुरा तेषां श्रमफलमस्यैव ऋतोः प्रसादेन भवति । यतस्तदा सर्वे कृषीवलाः बद्धाञ्जलयो वृष्टिर्भवेदिति देवं प्रार्थयन्ते स्म । परमधुना तु विज्ञानस्य उन्नत्या नदीनाम् जलं यथेप्सितं सेचनार्थं योज्यते ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here
Diwali Essay in Sanskrit for Class 10 Click Here
Essay on Sadachar in Sanskrit for Class 10 Click Here
Essay on the Sanskrit Language in Sanskrit Click Here
Kalidas Nibandh in Sanskrit for Class 10 Click Here
Essay on Holi in Sanskrit for Class 10th Click Here
उद्यानम् का निबंध संस्कृत भाषा में Click Here
10 Sentence on Raksha Bandhan in Sanskrit Click Here
Essay on Chhattisgarh in Sanskrit Click Here

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version