Sanskrit

Mahatma Gandhi Essay in Sanskrit Language

Published

on

Essay on Mahatma Gandhi in Sanskrit

नमस्कार! अभ्यार्थियों इस आर्टिकल में हम आपके साथ राष्ट्रपिता (Mahatma Gandhi Essay in Sanskrit Language) महात्मा गांधी का निबंध संस्कृत भाषा में आपके साथ साझा कर रहे हैं जो कि सभी अभ्यर्थियों के लिए बहुत ही महत्वपूर्ण है क्योंकि परीक्षा में इस टॉपिक पर निबंध लिखने को अवश्य आता है अतः आप सरलतम रूप में महात्मा गांधी का निबंध आसानी से याद कर सकते हैं क्योंकि हमने निबंध को वाक्य के रूप में आपके लिए प्रस्तुत किया है जिससे कि आप परीक्षा में अच्छे अंक अर्जित कर सकते हैं

संस्कृत भाषा में महात्मा गांधी का निबंध

  1. महात्मा गाँधी वस्तुत: समस्तस्य भारतवर्षस्य आत्मा भारतीयानां च हृदयसम्राट आसीत् ।
  2. तस्य जन्म नवष’ट्युत्तराष्टादशततमे (१८६९) अब्दे काठियावाड़प्रान्ते पोरबन्दरनगरे अभवत् । ।
  3. पोरबन्दरस्थे उच्चविद्यालये अधीयान: स मैट्रिक परीक्षामुत्तीर्य राजकोटनगरे उच्चशिक्षा ग्रहीतु महाविद्यालये प्रवेशं लब्धवान् ।
  4. एतदनन्तरं च स ‘बैरिस्ट्री’ परीक्षामुत्तरितुमाङ्गलदेश (इंग्लंड) गतः ।
  5. तत्र गच्छतं तं तस्य माता मद्यमांससेवनं परस्त्रीगमनं च निषेधितवती ।
  6. सचाऽपि तस्याः अज्ञानुसार व्यवहतु प्रतिज्ञातवान् ।
  7. अध्ययनं समाप्य र भातं प्रत्य गत्य वाक्कोलकार्य (वकालत) कतु मारभत ।
  8. किञ्चित्कालानन्तरं स कस्यचिद् अभियोगस्य विषये दक्षिण-अफ्रीकामगच्छत् ।
  9. तत्र हि गौराङ्गा भारतीयान् अनेकधा पीडयन्त: ग्रासन् ।
  10. तेषाम मानवीयान् अत्याचारान् दृष्टवा महात्मा गाँधी तत्रत्यान् भारतीयाने एकत्रीकृत्य अत्याचाराणां विरोधे सत्याग्रहं कृतवान् बहुश: कष्टानि सहित्वा सोऽन्ते विजयप्रयत्ने सफल प्रयासोऽभवत् ।।
  11. भारतमागत्य स ‘काँग्रेस’ इत्यास्याया: देशस्य प्रधानराजनीतिकसं स्थायाः नेतृत्वं स्वीकृतवान् ।
  12. स हि देशे विभिन्नसम्प्रदायेषु ऐक्यं यथावत् संरक्षितु अनेकशः उपवासान अकरोत् ।
  13. द्वचत्वारिंशदुत्तरे शोनविंशतिशततमे (१९४२} अब्दे स गलीयानां विरोधे ‘भारतं मुञ्च’ (Quit India) इत्येतां घोषणां कृतवान् ।।
  14. मुहम्मदीयानां विपये महात्मा गन्धिन: विचारैः केचन भारतीया: सन्तुष्टाः नाऽऽसन् ।
  15. अतः अत्रत्वारिंश इत्तरेको विशतिशततमे (१९४८) अब्दे जनवरीमासे ।
  16. ‘गोडसे इन्युपनाम प्रारी नाथूरामः भारतीयानां हृदयस व्राजं त महात्मानं निधनं प्रापितवान् ।
  17. राष्ट्रपितुः निधनेन देणे समन्तात् हाहाकारोऽभवत् ।।

दोस्तों उपरोक्त आर्टिकल में हमने महात्मा गांधी का निबंध संस्कृत भाषा में (Mahatma Gandhi Essay in Sanskrit Language) आपके साथ शेयर किया आशा है कि आप उसका ध्यान पूर्वक अध्ययन करेंगे और परीक्षा में आने वाले महात्मा गांधी के निबंध को लिख पाएंगे

Can Read Also:-

1. तुलसीदास जी का निबंध संस्कृत में Click Here
2. मुंबई महानगर का निबंध संस्कृत भाषा में Click Here
3. फलों के नाम संस्कृत में Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version