CTET

CTET 2024: संस्कृत पेडागोजी के इन सवालों को CTET परीक्षा हॉल में जाने से पूर्व, एक बार जरूर पढ़ लेवे

Published

on

Sanskrit Pedagogy Final Revision MCQ for CTET 2024: सीटेट परीक्षा की आयोजन की तिथि अब बेहद नजदीक आ चुकी हैऐसे में परीक्षा के लिए आवेदन करने वाले अभ्यर्थी अपनी तैयारी को अंतिम रूप देने में जुटे हुए हैं,हालांकि परीक्षा के एडमिट कार्ड अभी जारी नहीं किए गए हैं उम्मीद है जल्द ही ऑफिशल वेबसाइट पर सीबीएसई द्वारा एडमिट कार्ड जारी कर दिए जाएंगे, इस आर्टिकल में हम आगामी परीक्षा की दृष्टिकोण से बेहद महत्वपूर्ण संस्कृत पेडागोजी के कुछ महत्वपूर्ण सवालों को शेयर करने जा रहे हैं जिनका अभ्यास आपके एग्जाम में जाने से पहले एक बार जरूर करना चाहिए.

संस्कृत भाषा शिक्षण के इन चुनिंदा प्रश्नों से करें,सीटेट परीक्षा की बेहतर तैयारी—Sanskrit pedagogy question and answer for CTET exam 21 January 2024

Q. एकः शिक्षकः ‘बी’ कक्षायाः ओडियाभाषीछात्रान् आंग्लभाषां शिक्षयति । तस्य कृते सः ओडियाभाषायाः भिन्नभिन्नप्रकारवाक्यानाम् आंग्लभाषायाम् अनुवादं कारयति। एतेन मार्गेण अधोगतकथनेषु किम् उचितम्

( a) एतेन रुक्यात्मक-प्रयोगे समस्या भवति (Idiomatic expression)

(b) आंग्लभाषायां सहजदक्षता लभ्यते

(c) एषः मार्गः प्राथमिककक्षाणां कृते उचितः माध्यमिककक्षाणां कृते न तु

(d) एषः सम्प्रेषणात्मकः मार्गः वर्तत

Q. कवेत्तर-पाठ (non-fictiontext) अधोगत- पाठसङ्कलनप्रकारेषु कतमं स्वीकरोति ?

(a) विषयः अर्थश्च (Theme and Meaning)

(b) वृत्तान्तं कथानकं च (Story and Plot)

(c) रूपकः उपमा च ( Simile) Metaphor and

(d) तुलना भेदसूचनं च ( Compare and Contrast)

Q. षष्ठकक्षायाः आंग्लपाठ्यपुस्तके वर्षाजलसंरक्षणोपरि एकः पाठः अस्ति। पाठस्य आरम्भात् पूर्व शिक्षकः छात्रान् लेखितुं निर्दिशति यत् एतस्मिन् विषये ते किं किं जानन्ति किं किं च ज्ञातुम् इच्छन्ति इति। अर्थ पाठं पठित्वा छात्राः यत् ज्ञातवन्तः तत् लिखन्ति। एवंप्रकारकः पठनविधिः किं कथ्यते?

(a) अक्षरशः बोधः (Literal Comprehension)

(b) मेटाकॉग्निशन (Metacognition)

(c) के-डब्लू-एल विधि (K-W-L Strategy)

(d) प्रतिदानविधिः (Reciprocal Strategy)

Q. कक्षायां छात्राणां कृते कवितावाचनस्य प्रमुखं प्रयोजनम्

(a) कवितां प्रति स्वप्रतिक्रियाप्रदर्शनम्

(b) साहित्यिकविचाराणाम् अवगमनम्

(c) विम्बचित्रस्य (imagery) अन्यानुप्रासस्य (rhyme) अवगमनम्

(d) कवेः ऐतिहासिकपृष्ठभूमेः परिज्ञानम्

Q. सप्तमकक्षायाः छात्रः कथयति यत् सः तस्य मित्रेण शब्दवर्गसमस्या (Crossword puzzle) खेल-माध्यमे आनन्दम् अनुभवति यः किञिचत् अधिकः दक्षः कारणेन तस्य कौशलज्ञाने वृ‌द्धिः भवेत्। एतेन शिक्षणमनोवैज्ञानिकस्य (Education मन्तव्यं दृश्यते ? psychology

(a) स्किनर (Skinner)

(b) पियाजे (Piaget)

(C) वायगोत्सकी (Vygotsky)

(d) गार्डनर (Gardner)

Q. षष्ठकक्षायाः एकः छात्रः एक पाठं पठति यस्मिन् एकस्य शब्दस्य अर्थ न जानाति । तदा तेन

(a) शब्दः उपेक्षितव्यः

(b) शब्दकोषः द्रष्टव्यः

(c) बु‌द्धिमत्तया अनुमेयम्

(d) शिक्षकः प्रष्टव्यः

Q. परीक्षणं प्रामाणिकं भवति यदि परीक्षणीयस्य सम्यक परीक्षणं भवेत्। परीक्षणं विश्वसनीयं भवति यदा ता सातत्यं भवेत् । कदाचित् परीक्षणेन परीक्षणीयस्य सम्यक परीक्षणं नापि भवेत् तथापि परीक्षणस्य सातत्यं मन्यरे एतैः वाक्यैः लेखकस्य मुख्यम् उद्देश्यम्

(a) प्रामाणिकता विश्वसनीयता इत्येतयोः भेदस्य वर्णनम्

(b) साम्प्रतिकशोधकार्येषु प्रामाणिकतायाः विश्वसनीयतायाः च परीक्षणे योगदानम्।

(c) अस्माभिः प्रामाणिकं विश्वसनीयम् इति पदाभ्यम परीक्षणानां वर्णनं करणीयं न वा इति सन्देहोपस्थापनम्

(d) सर्वेषु परीक्षणेषु प्रामाणिकता विश्वसनीयता च स्याताम् शी

Q. षष्ठकक्षायाःछात्राः सद्य एव कथाम् एकां पठितवन्तः। शिक्षकःछात्रान् प्रश्नस्य उत्तरं पृच्छति, “किमर्थम् अशोकः गृहात् पलायितः ?” अयं प्रश्नः छात्राणां किं कौशलम् अपेक्षते?

(a) लेखनसमीक्षणस्य

(b) सम्बन्धस्थापनस्य

(c) अर्थसम्भावनस्य

(d) पूर्वानुमानकरणस्य

Q. बेसिक शिक्षा प्रणाली सिध्दान्तः कः न अस्ति ?

(A) निःशुल्क शिक्षा सिद्धान्तः

(B) आत्म निर्भरता सिद्धान्तः

(C) हस्तकौशल सिद्धान्तः

(D) दार्शनिक शिक्षा सिद्धान्तः

Q. राधाकृष्णन आयोगः सम्बद्धः अस्ति?

(A) विश्वविद्यालयीय शिक्षा

(B) प्राथमिक शिक्षा

(C) माध्यमिक शिक्षा

(D) उच्चतर माध्यमिक शिक्षा

Read More:

CTET 2024: सीटेट परीक्षा के आयोजन में केवल 10 दिन का समय शेष, एग्जाम में जाते-जाते कोहलबर्ग के सिद्धांत से जुड़े इन प्रश्नों को जरूर पढ़ें

CTET 2024: आकलन और मूल्यांकन से पूछे जाएंगे सीटेट परीक्षा में कुछ ऐसे सवाल, एक बार जरूर पढ़ें

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version