CTET & Teaching

CTET 2023: बार-बार पेपर में आने वाले संस्कृत पेडागोजी के महत्वपूर्ण प्रश्न एक बार जरूर पढ़ें!

Published

on

CTET Sanskrit Pedagogy Top MCQ: सीटेट परीक्षा 2023 का आयोजन 20 अगस्त को देशभर के विभिन्न परीक्षा केंद्रों पर होने जा रहा है। इस परीक्षा में लाखों की संख्या में अभ्यर्थियों के शामिल होने का अनुमान है, यदि आप भी इस परीक्षा का हिस्सा बनने जा रहे हैं , तो आपके लिए इस आर्टिकल में हम नवीनतम परीक्षा पैटर्न पर आधारित संस्कृत पेडागोजी से संबंधित 10 ऐसे महत्वपूर्ण प्रश्न लेकर आए हैं। जो कि आपको परीक्षा में शामिल होने से पूर्व एक बार जरूर पढ़ लेना चाहिए। ताकि परीक्षा में बेहतर परिणाम प्राप्त हो सके।

केंद्रीय शिक्षक पात्रता परीक्षा के लिए संस्कृत शिक्षण शास्त्र के महत्वपूर्ण प्रश्न—Sanskrit Pedagogy objective Questions For CTET Exam

Q.1. सर्जनात्मकलेखनस्य अनेकानि प्रयोजनानि सन्ति । तेषु प्रमुखम् अस्ति

(a) भावविनिमयः

(b) वर्तनीशुद्धता

(c) व्याकरणशुद्धता

(d) स्वाभिव्यक्तिः

Ans- d 

Q.2. कस्यामपि संस्कृतकक्षायां अधिकाधिकं संस्कृतप्रयोगेन लाभः भवति?

(a) श्रुतलेखनस्य अभ्यासार्थम् आवश्यक सोपानमिदम्

(b) छात्राः शब्दार्थान् प्राप्नुवन्ति

(c) सहजसंस्कृतप्राप्त्यर्थ संस्कृतपरिवेशस्य निर्माणं भवति

(d) छात्रः व्याकरण-ज्ञानं सुगमतयावगच्छन्ति

Ans- c 

Q.3. पठनसमये अधस्तनेषु कस्य महत्त्वं सर्वाधिकम् ?

(a) उच्चस्वरेण पठनम् 

(b) पाठस्य अर्थस्य अवगमनम्

(c) पाठस्य प्रत्येके शब्दस्य पठनम् 

(d) धाराप्रवाहेण पठनम्

Ans- b 

Q.4. पाठ्यचर्या नाम शिक्षणकार्यक्रमो यत्र वर्तन्ते –

(a) अध्यापकाः, कर्मचारिणः, मानवसम्पन्मूलानि च

(b) प्रयुक्तयोऽभिलेखनानि च

(c) बोधनोद्देशाः साधिता न वेति मौल्याङ्कनोपायाः

(d) पाठ्यवस्तु, बोधनयुक्तयः, अधिगमनात्मकानुभवाः, आकलनप्रतिमानानि च

Ans- d

Q5. श्रवणं, भाषणं, पठनं लेखनञ्च इत्येतैः सह अपरं भाषाकौशलम् अस्ति –

(a) व्याकरणम्

(b) चिन्तनम्

(c) अधिगमनम्

(d) सर्जनात्मकता

Ans- b 

Q.6. भाषायां निरन्तर, समग्रमल्याङ्कनार्थं कस्योपरि बलं देयम् ?

(a) शुद्धोच्चारणम् (Correct pronunciation) 

(b) विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

(c) उत्तम-शब्दावली (Correct vocabulary) 

(d) परियोजनाकार्यम् (Project work)

Ans- b  

Q.7. शिक्षासम्बद्ध-मूलभूताधिकारः संविधानस्यानेन परिष्करणेन कार्यान्वयी कृतः

(a) संविधानस्य त्र्यशीतितमेन परिष्करणेन

(b) संविधानस्य षड्शीतितमेन परिष्करणेन

(c) संविधानस्य त्रिनवतितमेन परिष्करणेन

(d) संविधानस्य षण्णवतितमेन परिष्करणेन

Ans- c 

Q.8. भाषायाः प्राथमिकरूपम् अस्ति –

(a) लिखितभाषा

(b) मौखिकभाषा

(c) सङ्केत भाषा

(d) व्याकरणम्

Ans- c  

Q9. प्राथमिक विद्यालयस्य शिक्षकः छात्रः स्वपरिचितभाषया परिवारस्य तथा मित्राणां विषये कथोपकथनार्थम् अनुमति ददाति । तत्र शिक्षकस्य मुख्यम् उद्देश्यम् भवति

(a) छात्राणां सामान्यज्ञानवर्धनम्

(b) बहुभाषिकतां साधनरूपेण प्रयोगः

(c) छात्राणां विषये समुचितं ज्ञानम्

(d) छात्राणां सौविध्यम्

Ans- b 

Q.10. भाषाशिक्षणे नैदानिकपरीक्षाया उद्देश्यम् अस्ति – 

(a) शिक्षार्थिनां बोधे अभावं ज्ञातुम्

(b) अभिभावकेभ्यः प्रतिपुष्टि प्रदातुम्

(c) छात्राणं प्रगतिविवरणपत्रं पुरयितुम्

(d) अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माण योजनां च कर्तुम्

Ans- a 

Read More:-

CTET 2023: हर बार पूछे जाते हैं लॉरेंस कोहलवर्ग के सिद्धांत से जुड़े कुछ ऐसे प्रश्न अभी पढ़ें!

CTET August 2023: जल्द आयोजित होने वाली सीटेट परीक्षा के लिए पर्यावरण ‘NCERT’ पर आधारित संभावित प्रश्न यहां पढ़ें!

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version