CTET & Teaching

CTET 2023: केंद्रीय शिक्षक पात्रता परीक्षा में शामिल होने से पहले ‘संस्कृत भाषा’ के इस प्रैक्टिस सेट का अभ्यास जरूर करें!

Published

on

Sanskrit Practice Set For CTET 2023: केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा सीटेट परीक्षा वर्ष में दो बार आयोजित की जाती है। जिसके माध्यम से देश के विभिन्न राज्यों में संचालित केंद्रीय विद्यालय में शिक्षकों की नियुक्ति होती है। इस वर्ष जुलाई 2023 में यह परीक्षा आयोजित होगी जिसमें लाखों अभ्यर्थी सम्मिलित होंगे।अगर आप भी इस परीक्षा में बैठने जा रही हैं तो इस आर्टिकल में हम आपके लिए संस्कृत भाषा पर आधारित प्रैक्टिस सेट लेकर आए हैं। इस प्रैक्टिस के माध्यम से आप जान पाएंगे कि परीक्षा में किस लेवल के प्रश्न पूछे जाते हैं ।

सीटेट परीक्षा में पूछे जा सकते हैं संस्कृत से जुड़े ऐसे प्रश्न—CTET Exam Sanskrit objective Questions

1. ‘परतन्त्रम्’ इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः । तच्चित्वा लिखत

(A) स्वच्छन्दम्

(B) अर्गलासहितम्

(C) जीमूतवाहनः

(D) परातन्त्रम्

Ans- A

2. ‘उत्पन्ना भवति’ इत्यस्य पर्यायशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत-

(A) स्वपिति

(B) जायते

(C) क्रोध:

(D) प्रियते

Ans-  B

3. सरोवरस्य तटे केषाम् आश्रमाः सन्ति ?

(A) जम्बुकानाम्

(B) ऋषीणाम्

(C) धावितानाम्

(D) भल्लूकानाम्

Ans- B

4. ‘ विस्तारं प्राप्तः’ इति पदस्य कृते कः शब्द अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत-

(A) अविस्तृत

(B) न विस्तृत :

(C) बहु कोमलम्

(D) विस्तृत

Ans- D 

5. कस्य उत्तरस्यां दिशि पर्वतराजः वर्तते

(A) चीनदेशस्य

(B) अफ्रीकादेशस्य

(C) ईरानदेशस्य

(D) भारतदेशस्य

Ans- D

6. अस्य शिखराणि केन आच्छादितानि भवन्ति ?

(A) फलेनाच्छादितानि 

(B) हिमेनाच्छादितानि 

(C) अग्निनाच्छादितानि 

(D) दुग्धेनाच्छादितानि

Ans- B

7. ‘विहारं कुर्वन्ति’ इत्यस्य कृतेन अनुच्छेदेऽस्मिन् कः शब्दः प्रयुक्तः ?

(A) उदाहरन्ति

(B) विहरन्ति

(C) विरहिता:

(D) हरन्ति

Ans- B

8. भारतस्य संविधानस्य अष्टम्यां सूच्यां वर्तमानकाले कति भाषा: विद्यन्ते?

(A) 20

(B) 22

(C) 24

(D) 16

Ans- B

9. बुद्धिमान् सततं किं चिन्तयेत् ? 

(A) वित्तं विद्यां च 

(B) धर्मं धनं च

(C) मृत्युं केशांश्च

(D) धनं मृत्युं च

Ans- A 

11. सुखप्राप्तेः क्रमशः कः क्रमः अत्र निर्दिष्टः ?

(A) विद्या – विनय – पात्रता – धन-धर्म-सुखेति क्रमः

(B) पात्रता – विद्या- धन-धर्म-विनय-सुखेति क्रमः 

(C) सुख – विद्या – विनय-धर्म-धन- पात्रतेति क्रमः 

(D) धन – विनय – पात्रता – विद्या-धर्म-सुखेति क्रमः

Ans- A 

12. मनुष्येण किं चिन्तयित्वा धर्म आचरणीयः ?

(A) मम श्वः मृत्युः भविष्यति

(B) मृत्यु: केशेषु वर्तते

(C) वृद्धावस्थायां मृत्युः भविता

(D) अनिवार्य: मृत्युः कदापि कस्मिन्नपि क्षणे सम्भवति

Ans- B

13. आद्या हास्याय वृद्धत्वे’ इत्यत्र ‘आद्या’ इति पदस्य कोऽभिप्रायः ?

(A) वेदविद्या

(B) शस्त्रविद्या

(C) शास्त्रविद्या

(D) प्रथमा

Ans- B

14. विद्यालयीयशिक्षायाम् ‘नीतिरूपे बहुभाषीयता’ (Multilingualism as a policy) इत्यस्य कोऽर्थः

1. सर्वे बालकाः मातृभाषायाम् गृहभाषायाम् विद्यालये अध्ययनं प्रारभन्ते । यदा ते प्रगति कुर्वन्ति तदा अन्यासाम् भाषाणां वृद्धिं कुर्वन्ति ।

2. सर्वे बालकाः राज्यभाषामाध्यमेन आङ्ग्लभाषां हिन्दीभाषां च शिक्षन्ति ।

3. सर्वे बालकाः आधार अवस्थायां आङ्ग्लभाषां, राज्यभाषां, हिन्दीभाषां च शिक्षन्ति ।

4. प्राथमिके स्तरे मातृभाषा शिक्षणमाध्यमं भवति, उच्च प्राथमिके स्तरे आङ्ग्लभाषा शिक्षणमाध्यमं भवति ।

Ans- 1 

15. काचिद् अध्यापिका स्वकक्षां चतुर्णा समूहेषु व्यभाजयत् । विचारोत्तेजकविमर्शः सा छात्रेभ्यः भू-दृश्यानाम् भवनानाम्, व्यक्तीनाम् विचारान् प्राददत् सा प्रश्नानां माध्यमेन विचारान् एकत्रान् कर्तुम् आदिशत् । आलेखमपि लिखितुम् सा आदिशत् । एतत्कार्य किम् कथ्यते ?

1. प्रायोजना कार्यम् (Project Work)

2. दत्तकार्यम् (Assignment)

3. भाषण- कार्यम्, लेखनकार्यम्

4. पर्यटनकार्यम् (Excursion)

Ans- 1 

Read More:-

CTET 2023: ‘CDP’ के इन प्रश्नों पर मजबूत पकड़ दिलाएगी सीटेट परीक्षा में बेहतर परिणाम अभी पढ़ें!

CTET Exam 2023: ‘Hindi Pedagogy’ के इस प्रैक्टिस सेट से चेक करें CTET परीक्षा की तैयारी का स्तर!

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version