CTET

CTET Jan 2024: सीटेट परीक्षा के विगत वर्ष में संस्कृत पेडागोजी से पूछे गए सवाल, यहां देखें

Published

on

Sanskrit Previous Year Questions for CTET 2024: जनवरी 2024 के लिए CTET अधिसूचना केंद्रीय माध्यमिक शिक्षा बोर्ड (CBSE) द्वारा 03 नवंबर को जारी की गई है। ऑनलाइन पंजीकरण की प्रक्रिया 3 नवंबर से प्रारंभ होकर 27 नवंबर तक चली. परीक्षा का आयोजन 21 जनवरी 2024 को किया जाएगा, जिसके एडमिट कार्ड जनवरी के दूसरे सप्ताह में जारी किए जा सकते हैं यह केवीएस, एनवीएस और केंद्र सरकार के स्कूलों में शिक्षण पदों के लिए उम्मीदवारों की पात्रता निर्धारित करने के लिए सीबीएसई द्वारा प्रशासित एक राष्ट्रीय स्तर की परीक्षा है। 

इस आर्टिकल में हमपिछले वर्षों में आयोजित सीटेट परीक्षा में संस्कृत पेडागोजी से पूछे गए कुछ चुनिंदा प्रश्नों को लेकर आए हैं जिनके अध्ययन से आप परीक्षा में पूछे जाने वाले प्रश्नों के स्तर को समझ सकते हैं इसलिए ने एक बार जरूर पढ़ें। 

पिछले वर्षों में आयोजित केंद्रीय शिक्षक पात्रता परीक्षा में पूछे गए संस्कृत पेडागोजी के सवाल, यहां पढ़िए—Sanskrit previous year question answer for CTET exam January 2024

प्रश्न. ‘प्रयोगभाषा अध्ययनम्’ किं कथ्यते ?

(1) समाज-भाषाविज्ञानम् (Sociolingualistics)

(2) मनोवैज्ञानिक भाषाविज्ञानम् (psycho-lingualistics)

(3) लिप्यन्तरणम् (transcription)

(4) भाषाध्ययनम्

प्रश्न. भाषाशिक्षणविषये किं सत्यं नास्ति ?

(1) बालकाः विभिन्न अवस्थाभ्यः गच्छन्ति ।

(2) विशेषभाषायाः सन्दर्भ अवस्थाः प्रायः समानाः भवन्ति यद्यपि प्रगतिस्तराः भिन्ना भवन्ति ।

(3) सर्वासां भाषाणां सन्दर्भ अवस्थाः समानाः सन्ति ।

(4) छात्राणां त्रुटिशोधनं तत्कालं तत्रैव कर्त्तव्यम् ।

प्रश्न. व्याकरणस्य प्रभावि-अध्यापन अधिगमविषये किं कथनं सत्यम् ?

(1) प्रथमं छात्रान् व्याकरणस्य नियमाः सोदाहरणं वर्णयितव्याः ।

(2) छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः। तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्तव्यः ।

(3) छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्पश्चात् व्याकरणस्य नियमानां शिक्षकेण व्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः ।

(4) छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति ।

प्रश्न. आदर्श भाषा पाठ्यक्रमे निम्नलिखिताः भवन्ति –

(1) उद्देश्यानि, अन्तर्वस्तु, प्रक्रियाः, भाषाध्यापन-अधिगम- मूल्याङ्कनम् ।

(2) लक्ष्यानि, प्रविधिः (methodology) तथा भाषाशिक्षणस्य मूल्याङ्कनम् ।

(3) भाषाशिक्षण-अधिगमार्थं मूल्यानि प्रक्रियाः परीक्षणम् च ।

(4) विद्यालयार्थं, शिक्षण-अधिगमार्थं, परीक्षार्थं च विचाराः ।

प्रश्न. काचिद् अध्यापिका छात्रान् युग्मेषु परिच्छेदात् वाक्यान्तराणि वारक्रमात् पठितुं कथयति । एकः छात्रः वाक्यानि लिखति तस्य सहभागी च पठति । तदा सा लिखितानि वाक्यानि मुद्रितैः वाक्यैः सह मेलयितुं कथयति । एषा क्रिया का कथ्यते ?

(1) अन्योऽन्यैः श्रुतलेखनम् ।

(2) समूहकार्यम् ।

(3) युग्मकार्यम्।

(4) योग्यतानां संयोजनम् ।

प्रश्न. पठनम् अस्ति –

(a) वर्णानां शब्दानां च उद्वाचनम् (Decoding)

(b) दत्तपाठ्यस्य अर्थग्रहणम् ।

(c) कठिनशब्दानां अर्थग्रहणम् ।

(d) ध्वनीनां शब्दानां च व्यवहारः ।

प्रश्न. सामान्यरूपेण भाषाशिक्षकः स्वकक्षायाः परिस्थितिं विशेषं प्रस्तूय काञ्चिद् प्रश्नान् अवस्थाप्य अनुभवान् कथनपूर्वकम् आरभ्यते। एतत् कथ्यते –

1. पूर्व-पठनकार्य (Pre reading Task)

2. पठनकार्य (While reading Task)

3. वर्तमानकार्य (Ongoing Task)

4. पठनोत्तरकार्यं (Post reading Task)

प्रश्न. प्राथमिक-स्तर-पठनसामर्थ्यस्य मूल्याङ्कनाय अधस्तनेषु किम् उपयुक्ततमम् ?

1. वर्णमाला – अभिज्ञानम्

2. विरामादि-चिन्ह्वानां ज्ञानम्

3. पाठ-अवबोधनम्

4. पठनधारा प्रवाहिता

प्रश्न. सम्प्रेषणात्मक-भाषाशिक्षणस्य प्रधानम् अवधानं भवेत्-

1. विद्यार्थिभ्यः मूलभाषाविद् भाषणकरणार्थम् उत्साहवर्धनम् ।

2. लक्ष्यभाषायाः संरचनां प्रति अवधानम् ।

3. विद्यार्थिभ्यः सम्प्रेषणं सामर्थ्यप्रदानम् ।

4. अभ्यासबलेन उच्चारणं प्रति अवधानम् ।

प्रश्न. या पद्धतिः भाषासंयोजने शारीरिकक्रियासु आधारिता.

1. कृत्यकाधारितम् भाषा शिक्षणम् ।

2. सम्पूर्णा – शारीरिक प्रतिक्रिया

3. सहयोगात्मकं भाषाशिक्षणम् ।

4. संवादात्मकं भाषाशिक्षणम् ।

प्रश्न. आधारभूतायाः साक्षरतायाः आङ्किकयोग्यतायाः पूर्वावश्यकताः –

1. श्रवणं, संभाषणम्, अङ्कगणितः, च ।

2. पठनं, लेखनम्, आधारभूतम् अङ्ककार्यं च ।

3. लेखनं, पठनं, पर्यावरणीयज्ञानं च ।

4. पठनं लेखनम् अङ्कक्रीडा च ।

Read More:

CTET 2024: सीबीएसई द्वारा आयोजित की जाने वाली सीटेट परीक्षा में पूछे जाते हैं संस्कृत पेडागोजी के ऐसे सवाल, अभी पढ़े

CTET 2023: केंद्रीय शिक्षक पात्रता परीक्षा में शामिल होने से पूर्व ‘Sanskrit Pedagogy’ की इन प्रश्नों का अभ्यास जरूर करें!

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version