Uncategorized

UPTET 2021: संस्कृत व्याकरण के महत्वपूर्ण सवाल

Published

on

परीक्षा में पूछे जाने वाले संस्कृत के महत्वपूर्ण सवालSanskrit Practice Set for UPTET and CTET 2021

1. वैदिक – शब्दानां सङ्कलनमस्ति-

(a) अष्टाध्यायी

(b) गीता

(c) निघण्टु

(d) अमरकोशः

Ans-(c)

2. ‘ किशोरी ‘इत्यस्मिन् पदे प्रत्ययमस्ति

(a) डीप

(b) ङीष्

(c) डीन्

(d) कोऽपिन

Ans-(b)

3.पठनसमये विसंज्ञायाः अर्थ: ?

(a) विदेशभाषामवगन्तुम्

(b) आई.सी.टी. मध्ये प्रयुक्तकिया:

(c) किल्ष्टसमस्यासमाधानं कार्तुम्

(d) विश्लेषणं कर्तु अवगन्तु च

Ans-(d)

4.भवान् पृच्छतु ‘अस्माकं ‘लक्ष्यं किम् ?

अहं एकेन् पदेन उत्तरं वदामि- “विजय ऐतादृश्:

(a) रीतियुक्त:

(b) सहज:

(c) विवरणात्मक:

(d) आलंकारिक:

Ans-(b)

5.कः प्रकारात्मक: शब्द:

(a) किमपि न

(b) रचनात्मक

(c) विक्षिप्त

(d) सर्वे

Ans-(b)

6.लेखनसमये संलग्नशीलममेकम्

(a) उपसर्ग:

(b) उक्ति:

(c) उपवृत्तम्

(d) विश्लेषणम्

Ans-(d)

7. नटानां सूक्तसमूहवाचकपदम् ?

(a) पात्र:

(b) अध्यापकवृंद:

(c) समूह :

(d) जनपद:

Ans-(a)

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version