Sanskrit

Subhash Chandra Bose Essay in Sanskrit: सुभाष चंद्र बोस का निबंध संस्कृत में

Published

on

दोस्तों इस आर्टिकल में आज हम देश के एक महान नेता सुभाष चंद्र बोस का निबंध संस्कृत भाषा (Subhash Chandra Bose Essay in Sanskrit) में आपके लिए लेकर आए हैं जो की परीक्षा में अक्सर पूछ लिया जाता है ,भारतीय इतिहास में सुभाष चन्द्र बोस एक सबसे महान व्यक्ति और बहादुर स्वतंत्रता सेनानी थे।उनका जन्म एक समृद्ध हिन्दू परिवार में 23 जनवरी 1897 को उड़ीसा के कटक में हुआ था। उनके पिता जानकी नाथ बोस थे जो एक सफल बैरिस्टर थे और माँ प्रभावती देवी एक गृहिणी थी। सुभाष ने अपनी प्रारंभिक शिक्षा कटक में एंग्लों इंडियन स्कूल से ली और कलकत्ता विश्वविद्यालय, स्कॉटिश चर्च कॉलेज से दर्शनशास्त्र में स्नातक की डिग्री प्राप्त की। भारत के इतिहास में स्वतंत्रता संघर्ष के लिये दिया गया उनका महान योगदान अविस्मरणीय हैं।

निबंध- सुभाषचंद्रबोस : (महान् जननायक:)

1.सुभाषचंद्र बोसस्य जन्म उत्कलप्रदेशस्य कटक नगरे 1897 तमें वर्षे जनवरी मासस्य त्रयोविंशतितमे दिनाङके अभवत् ।

2. अस्य पिता जानकीनाथ बोस: माता च प्रभावती देवी आसीत्।

3. तस्य पिता जानकीनाथ: विचक्षण: वाक्कीलः आसीत्।

4. भारतमातु: वीरसुपुत्रेषु नेताजी अन्यतम: आसीत ।

5. अस्य पूर्णनाम सुभाषचंद्रबोस: आसीत्।

6. स: कालिकाता नगर्यां शिक्षां प्राप्तवान्।

7. स: बाल्यकालादेव बुद्धिमान धीर: साहसयुक्त: च आसीत्।

8. स: असहयोग आंदोलने संलग्न: अभवत्।

9. स: भारतीय जनानां प्रेरणा स्त्रोत: आसीत्।

10.स: “आजादहिन्दफौज” इत्याख्यां सेनां संघटितवान्।

11.स: जर्मनीस्थ – आकाश वाणी केन्द्रात् भारतीय जनेभ्यः स्वाधीनतायाः सन्देशं दत्तवान् ।

12. सः स्वामी विवेकानंदेन अत्यन्तं प्रभावितः आसीत्।

13. सः भारतीय जनान् प्रति आह्वानम् अकरोत् – ” यूयूं महयं रक्तमर्पयत् , अहं युष्मभ्यं स्वतंत्रतां दास्यामि “।

14. सः ” The Indian struggle ” (1920- 1942) नामकं ग्रंथमेकं लिखितवान्

15. स: भारतीयमुक्ति – आंदोलनस्य कर्णधारः आसीत् ।

16. सः स्वनामभधन्यः मुक्तयोद्धा आसीत् ।

17. अगष्टमासस्य अष्टादशदिनाइके पञ्च चत्वारिंशद् त्त र विंशतितमे शतके ( 18/08/1945) विमान दुर्घटनायां तस्य मृत्युः अभवत् इति ऐतिहासिकैः अनुमीयते ।

इन्हें भी पढ़ें :-

Can Read Many More
Essay on Science in Sanskrit for Class 10     Click Here
Diwali Essay in Sanskrit for Class 10              Click Here
Essay on Sadachar in Sanskrit for Class 10  Click Here 
Essay on the Sanskrit Language in Sanskrit       Click Here
Kalidas Nibandh in Sanskrit for Class 10     Click Here
Essay on Holi in Sanskrit for Class 10th       Click Here
उद्यानम् का निबंध संस्कृत भाषा में  Click Here
10 Sentence on Raksha Bandhan in Sanskrit  Click Here
Essay on Chhattisgarh in Sanskrit  Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version