CTET

CTET Sanskrit Practice Set 2024: सीटेट परीक्षा के आयोजन में केवल दो सप्ताह का समय शेष, संस्कृत पेडगॉजी के यह सवाल बढ़ाएंगे आपका स्कोर! अभी पढ़ें

Published

on

CTET January 2024 Sanskrit Pedagogy Practice Set: देश की केंद्रीय विद्यालयों मेंशिक्षकों की नियुक्ति हेतु पात्रता परीक्षा का आयोजन वर्ष में दो बार प्रतिवर्ष किया जाता है सत्र 2024 के लिए यह परीक्षा 21 जनवरी को भारत के अलग-अलग राज्यों में ऑफलाइन माध्यम से कंडक्ट कराई जाएगीजिसमें लगभग 30 लाख युवा भाग लेंगे देखा जाए तो परीक्षा प्रारंभ होने में केवल दो सप्ताह का समय शेष बचा हुआ है ऐसे में एडमिट कार्ड जारी न होने के कारण अभ्यर्थी थोड़े परेशान है,किंतु जल्द ही परीक्षा के एडमिट कार्ड ऑफिशल वेबसाइट पर जारी कर दिए जाएंगे बेहतर अंक पाने के लिए इस आर्टिकल में दिए गए संस्कृत भाषा शिक्षण (Sanskrit Pedagogy) के सवालों का अभ्यास जरूर करें.

एग्जाम हॉल में जाने से पूर्व संस्कृत पेडागोजी से पूछे जाने वाले इन 15 सवालों को जरूर पढ़ें—Sanskrit Pedagogy Practice Set For CTET Exam 2024

प्रश्न. बालकाः / मानवाः शिक्षन्ते

a. अनायासमेव मातृभाषाम्

b. अनायासमेव विदेशीभाषाम्

c. समानरीत्या भाषाः

d. दैनन्दिनप्रयोगार्थं बहुप्रयत्नैः मातृभाषाम्

प्रश्न. अघोलितेषु कि कथनं सत्यं अस्ति / सन्ति?

(a) द्वितीयभाषाशिक्षणें मातृभाषा हस्तक्षेपं करोति ।

(b) द्वितीयभाषाशिक्षणे मातृभाषा नं तु सहयोगं करोति न च हस्तक्षेपं करोति ।

(c) द्वितीयभाषाशिक्षणों मातृभाषा एकः स्रोतः अस्तिं

(d) द्वितीयभाषाशिक्षणे मातृभाषा सहयोगं करोति ।

1. (a) तथा (b) कथन सत्ये स्तः

2. (a) तथा (d) कथन सत्ये स्तः

3. (b) तथा (c) कथने सत्ये स्तः

4. (c) तथा (d) कथने सत्ये स्तः

प्रश्न. उच्चारणस्य अध्ययनाध्यापने अधोलिखितेषु किं प्रभावशाली भवेत् ?

a. उच्चारणाभ्यासमाध्यमेन

b. जिह्वाव्यावर्तनात्मकवाक्यमाध्यमेन (Tongue-twisters)

c. स्वनिकशब्दशिक्षणमाध्यमेन (Phonetics)

d. लयबद्धवाचनमाध्यमेन (Recitation)

प्रश्न. काव्यस्य अध्ययनाध्यापनस्य मुख्य उद्देश्यः अस्ति

a. भाषाशिक्षणं-व्याकरणस्य सारांशस्य शब्दावलेः च शिक्षणम्

b. कण्ठस्थीकरणं गायनं च

c. कविविषये तस्य कालविषये च ज्ञातुम्

d. विचाराणां सौन्दर्यशास्त्रस्य भाषाप्रयोगस्य काव्यतत्त्वानां च आनन्दानुभूतिः

प्रश्न. अधोलिखितेषु कि पठनानन्तरं (post reading) कार्य न अस्ति?

a. शिक्षिका छात्रान् पठितपाठस्य अवबोधनं प्रयोज्य दत्तं सम्मिश्रित- उपविषयं पुनर्व्यवस्थितरूपेण लिखितुं निर्दिशति 

b. शिक्षिका छात्रान् पठितपाठे दत्तशब्दान् लिखितुं कथयति

c. छात्रः पाठविषये स्वविचारान् प्रकटितुम् पाठस्य एकं पत्र लेखनीयम् 

d. शिक्षिका पाठस्य लेखकेन पाठ शब्दैः च परिचिताभवति

प्रश्न. भाषाशिक्षणस्य केन्द्रीयता (Centrality of language learning) इति अस्य कः आशयः ?

a. भाषाशिक्षणस्य परमोद्देश्यः केवलं विषयवस्तूपरि केन्द्रीकरणम् अस्ति।

b. विषयवस्तुशिक्षणं भाषा अनावश्यकी अस्ति।

c. भाषाशिक्षणं मूलभूतरूपेणु विषयवस्तुशिक्षणमेव अस्ति ।

d. सर्व विषयवस्तुशिक्षणं मूलभूतरूपेण भाषाशिक्षणमेव भवति । 

प्रश्न. लेखनाय प्रक्रियोपागमे (Process approach) कि गणयते ?

a. विचारविमर्शः, सम्पादनं, पुनर्लेखनम्, अन्तिमप्रारूपं च ।

b. रूपरेखालेखनं, सम्पदनं, पुनर्लेखनं च ।

c. रूपरेखानिर्माणं, प्रारूपेलेखनं, पुनरीक्षणम् अन्तिमप्ररू पुनरावलोकनं, संशोधनं, सम्पादनं च ।

d. मस्तिष्कालोडनं, रूपरेखानिर्माणं, प्रारुपलेखनं, संशोधनं पुनरीक्षणम् च, सम्पादनम् अन्तिमप्ररूपणं च

प्रश्न. आस्था अष्टमकक्षायाः आंग्लभाषायाः अध्यापिका अस्ति । सा स्वछात्रान् भूगोलविषयस्य पाठ्यपुस्तकात् एकं पाठं / अध्यायं पठितुं कथयति। तदा सा विषयवस्तु भाषां च शिक्षायितुं भाषां च शिक्षयितुं छात्रेभ्यः शब्दावलिकार्यं अवबोधकार्यं च ददाति । एषा पद्धतिः कथ्यते-

a. अन्यक्षेत्रेभ्यः (Domain) स्रोतग्रहणम्

b. भूगोलशिक्षणम

c. शब्दावलिशिक्षणम्

d. समग्रपाठ्यक्रमें भाषा

प्रश्न. आकलने प्रतिपुष्टिः (feedbacks) किमर्थ भवति ?

a. एतत् ज्ञातुं यत् किं न शिक्षितम् ।

b. छात्रान् तेषां योग्यताविषये सूचनार्थ तथा च एतदर्थं यत् कस्मिन् विषयेषु तैः ध्यानं दातव्यम्।

c. शिक्षिकानां सूचनार्थं यत् छात्राः किं किं न जनान्ति तथा च लेषाम् आकलनार्थम्

d. एतत् तन्त्रेण पाठ्यक्रमस्य पाठ्यापुस्तकानां च पुनरीक्षणार्थम अस्ति।

प्रश्न. कश्चिद् अध्यापकः निरीक्षते यत् छात्राः मुख्यविचारं तदावगच्छन्ति यदा ते कस्मिश्चित् कार्ये प्रयोगे वा संलग्नाः भवन्ति तथा च कार्यं समाप्तुं अवसरं प्राप्नुवन्ति । तेषां शिक्षणपद्धतिः कथ्यते

a. श्रवणात्मकतायुक्ता

b. दृश्यात्मकता

C. गत्यात्मकता

d. सौन्दर्यात्मकता

प्रश्न. नवीनां भाषां शिक्षन्तः छात्राः प्रायः तस्याः भाषायाः उच्चारणनियमानां कारणात् तां भाषां भाषितुं विश्वासस्य न्यूनताम् अनुभवन्ति । तां समस्यां निवारयितुं एकः मार्गः अयम् अस्ति-

a. यदा त्रुटयाः भवन्ति तासां तदैव संशोधनम् ।

b. छात्राः कक्षायां उच्चस्वरेण पठन्तु ।

c. तादृशानां क्रीडासदृशगतिविधीनां प्रयोगः । यस्मिन् कक्षायां मौखिक अन्तः सम्पर्कः भवेत् ।

d. केनापि भाषाविशेषज्ञेन सह परामर्श कृत्वा सततं अभ्यासः  ।

प्रश्न. अंशु इति नाम्रः द्वितीयकक्षायाः अध्यापकः स्वकीयां भाषाकक्षायां ” पश्यन्तु ज्ञापयन्तु च ” इति गतिविध्यर्थं कतिपयानि वस्तूनि आनयति । भाषा शिक्षण-अधिगमे इमानि वस्तूनि केन नाम्रा ज्ञायन्ते ?

a. प्रदर्शय-ज्ञापय च इति पदार्थाः

b. सामान्य प्रदर्ष्याणि वस्तूनि (Realia)

c. भाषा सामग्री

d. स्मृतिप्रवर्त्तकम्

प्रश्न. अधोऽङ्कितेषु अभ्यासेषु भाषाशिक्षकेण कतम श्लाघनीयतमः ?

a. इदं सुनिश्चितं कुर्यात् यत् तस्य कक्षायाः सर्वेशिक्षार्थिनः स्वीकृताः आत्मसम्मानिताश्च अनुभवेयुः कामं ते कस्यापि भाषिक-सामाजिक- सांस्कृतिक पृष्ठभूमितः समागताः स्युः ।

b. ये छात्राः आत्मविश्वासपूर्वकं आंग्लभाषां भाषन्ते ते कक्षायां आदर्शरूपेण दृश्यन्ते ।

c. विद्यालये स्वकीयमातृभाषायाः प्रयोगं निवारणार्थं कठोरनियमनिर्माणम् ।

प्रश्न. भाषाशिक्षणार्थं कथावाचनपद्धतेः उद्देश्यः अस्ति

a. छात्राणां कथायाः नैतिकशिक्षायाः ज्ञानम् ।

b. छात्राणां कथां कण्ठस्थीकरणे समर्थीकरणम् ।

c. भाषाप्रयोगे छात्राणां संलग्नीकरणम् ।

d. छात्राणां कथापठने समर्थीकरणम् ।

प्रश्न. एका अध्यापिका छात्राणाम् उत्तराणि तेषां मातृ भाषायां स्वीकरोति । सा लक्ष्य भाषायाः अध्यापनप्रक्रमे छात्राणां भाषां अवबोधयितुं प्रयतते । सा मन्यते यत्

a. प्रत्येकः छात्रः समानगत्या अधिगमिष्यति ।

b. अनेन विधिना सा कक्षायां बहुभाषिकतां संवर्धयितुं शक्नोति ।

c. छात्रस्य भाषा दुर्बोध्या अतएव उपेक्षणीया ।

d. अनेन छात्राः कक्षायां शान्ताः भविष्यन्ति ।

Read More:

CTET JAN 2024: जीन पियाजे, कोहलवर्ग और व्यागोत्सकी के सिद्धांत से पूछे जाने वाले इन सवालों को हल कर, चेक! करें अपनी अंतिम तैयारी

CTET Jan 2024: विकास की संकल्पना पर आधारित ऐसे सवाल जो शिक्षक पात्रता परीक्षा में हर बार पूछे जाते हैं, अभी पढ़े

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version