Uncategorized

CTET 2023: ‘संस्कृत पेडागोजी’ पर आधारित इन रोचक सवालों को परीक्षा हॉल में जाने से पहले एक बार जरूर पढ़ें!

Published

on

CTET Sanskrit Pedagogy Expected MCQ: शिक्षक के रूप में कैरियर बनाने के लिए देश के लाखों युवा उम्मीदवार सीटेट परीक्षा का बेसब्री से इंतजार करते हैं। इस परीक्षा का आयोजन वर्ष में दो बार केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा किया जाता है। इस वर्ष अगस्त माह में यह परीक्षा आयोजित होने जा रही है। यदि आप भी शिक्षक के रूप में अपना कैरियर बनाने के लिए इस परीक्षा में सम्मिलित होने जा रहे हैं, तो आपके लिए इस आर्टिकल में हम संस्कृत भाषा शिक्षण शास्त्र से संबंधित 15 ऐसे महत्वपूर्ण बहुविकल्पीय प्रश्न लेकर आए हैं। जो की परीक्षा की दृष्टि से बेहद ही महत्वपूर्ण है यह प्रश्न विगत वर्ष पूछे गए प्रश्नों के आधार पर तैयार किए हैं। ऐसे में अभ्यर्थियों के लिए इन प्रश्नों का अध्ययन करना बेहद आवश्यक हो जाता है।

सीटेट परीक्षा के लिए महत्वपूर्ण है संस्कृत भाषा शिक्षण शास्त्र के यह प्रश्न

1. निम्नलिखितेषु अष्टमीकक्षापर्यन्तं शिक्षणमाध्यमविषये ‘शिक्षाधिकार अधिनियम, 2009’ इत्यस्मिन् कासंस्तुतिः विद्यते? 

(a) अष्टमीकक्षापर्यन्तं भवितव्यायथासम्भवं मातृभाषाशिक्षणमाध्यमं 

(b) विद्यालये शिक्षणमाध्यमं मातृभाषा एव भवेत् ।

(c) गृहभाषा शिक्षणमाध्यमं भवॆत् । 

(d) राज्यस्य भाषा शिक्षणमाध्यमं भवेत्

Ans- a 

2. भारतीय संविधान हिन्दीभाषायाः स्थान विद्यते ।

(a) राजभाषा

(b) भारतीया भाषा

(c) सह-राजभाषा 

(d) विदेशी भाषा

Ans- a 

3. शिक्षणे भाषायाः केन्द्रीयतायाः अभिप्रायो ऽस्ति –

(a) अन्येषां विषयाणां शिक्षणे भाषा महत्वपूर्ण योगदानं ददाति ।

(b) भाषाधिगमे अन्तर्वस्तु-विषयाः (Content subject) महत्वपूर्णाः सन्ति । 

(c) भाषाधिगमे विषय-वस्तु-अधिगमः च पृथक्-पृथक् भवतः ।

(d) अन्तर्वस्तु-विषयस्य अध्यापकाय भाषां प्रति अवधानं न आवश्यकम् ।

Ans- a 

4. कवितां पाठयन् अध्यापकः निम्नलिखिते ध्यानंप्रयच्छेत् –

(a) कवितायाः रसास्वादने मूल्याङ्कने च । 

(b) शब्दावल्यां शब्दकोशपरामर्शे च ।

(c) व्याकरणे नियमानां प्रयोगे च ।

(d) लेखन-विकासे ।

Ans-

5. परिच्छेदलेखने निबन्धलेखने वा छात्राः विभिन्नासु अवस्थासु गच्छन्ति, यासु ते विचारान् सङ्कलयन्ति, रूपरेखा निर्मान्ति, प्रथमं प्रारूपं (Draft) लिखन्ति, एतद् विवर्धन्ते अन्तिमं प्रारूपं लेखितुं च संशोधनं कुर्वन्ति लेखनस्य इयं प्रक्रिया का कथ्यते ?

(a) लेखनस्य उत्पादन- (Product) प्रक्रिया

(b) लेखनस्य क्रियान्वयन – (Process) प्रक्रिया 

(c) लेखनस्य चिन्तन-प्रक्रिया

(d) लेखनस्य छात्र केन्द्रित प्रक्रिया

Ans- c 

6. केषाञ्चिद् भाषाशास्त्रिणां मतानुसारं कतमं सत्यमस्ति

(a) भाषाधिग्रहणं स्वाभाविकी अविचारिता च प्रक्रिया भवति

(b) भाषाधिगमः सप्रयासः विचारितश्च भवति

(c) भाषाधिगमः स्वाभाविकी अविचारिता च प्रक्रिया भवति 

(d) भाषाधिग्रहणं स्वाभाविकम् अविचारितं च भवति ।

Ans- a 

7. काचिद अध्यापिका भाषणक्रियार्थं भोजनालयस्य व्यञ्जनसूचीपुस्तिकायाः प्रयोगं करोति सा चतुर्णां विद्यार्थिनां समूहान् निर्माय प्रत्येक समूहं पञ्चदशशत मूल्यमितं (1500) भोजनं प्रेषयितुम् आदेशं दातुं कथयति तस्याः प्रयोजनं छात्रान् भाषण- योग्यताः, त संवाद योग्यताः च शिक्षणमस्ति । अत्र भोजनालयस्य व्यञ्जनसूचीपुस्तिका कि कथ्यते ? 

(a) भाषाशिक्षणसामग्री

(b) मुद्रितपत्रम्

(c) कार्यनिर्वाहकसाधनम् (Tool For Manupulation) 

(d) शिक्षणाय अनधिकृतसामग्री

Ans- a 

8. काचिद् अध्यापिका मासान्तराले लेखनकार्य छात्र एकत्रीकरोति तदा सा छात्राणां नामग्रहणं विना त्रुटीनां प्रकाराणां विवरणं करोति। अर्थ कृताः त्रुटी: अशुद्धी: चप्रयोगः किं कथ्यते

(a) त्रुटि – विश्लेषणम्

(b) पुनर्निवेश-प्रदानम् 

(c) लेखन मूल्यानम

(d) सम्पूर्ण कक्षा-विवेचनम्

Ans- b 

9. सप्तमीकक्षायाः भाषाशिक्षिका कीर्तिः स्वछात्रान् तेषां पाठ्यपुस्तकस्य कवितानां, गीतानां च समानाः कविताः गीतानि च तेषां भाषायां प्राप्तुम् अकथयत् । तदा सा कवितानां अर्थान् विचारान् च विवेचयितुं तान् अकथयत्  सामान्यभाषया चं तुलनां कर्तुमपि सा कथयत्। तदा छात्राः ताः कविता लेखनपत्रे स्व-स्व भाषासु अलिखन् तदा ते सर्वां प्रादर्शनयन् । अत्र भाषायाः महत्त्व ज्ञातुं अध्यापिकया का रीतिः प्रयुक्ता ?

(a) भाषाप्रवृद्धिः (Promotion) 

(b) बहुभाषीयत्वम् (Polyglotism)

(c) बहुभाषात्वम् (Multilingualism) 

(d) लेखनप्रवृद्धिः 

(e) : सप्तमीकक्षायाः

Ans- c 

10. योगभाषा अध्ययनम् किं कथ्यते ? 

(a) समाज-भाषाविज्ञानम् (Sociolinguistics) 

(b) मनोवैज्ञानिक भाषाविज्ञानम् (Psycho- linguistics) 

(c) लिप्यन्तरणम् (transcription)

(d) भाषाध्ययनम्

Ans- a 

11. भाषाशिक्षणविषये किं सत्यं नास्ति ? 

(a) बालका विभिन्न अवस्थाभ्यः गच्छन्ति । 

(b) विशेष भाषायाः सन्दर्भे अवस्थाः प्रायः समानाः भवन्ति यद्यपि प्रगतिस्तराः भिन्ना भवन्ति । 

(c) सर्वासा भाषाणां सन्दर्भ अवस्थाः समानाः सन्ति । 

(d) छात्राणां त्रुटिशोधनं तत्कालं तत्रैव कर्त्तव्यम् ।

Ans- d 

12. व्याकरणस्यप्रभावि अध्यापन अधिगमविषये किं कथनं सत्यम् ? 

(a) प्रथमंछात्रान्व्याकरणस्यनियमाः सोदाहरणवर्णयितव्याः ।

(b) छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः । तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्त्तव्यः । 

(c) छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्पश्चात् व्याकरणस्य नियमानां शिक्षकेणव्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः । 

(d) छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति ।

Ans- a 

13. आदर्श भाषा पाठ्यक्रमे निम्नलिखिताः भवन्ति –

(a) उद्देश्यानि, अन्तर्वस्तु, प्रक्रियाः, भाषाध्यापन- अधिगम मूल्याङ्कनम् । 

(b) लक्ष्यानि, प्रविधिः (methodology) भाषाशिक्षणस्य मूल्याङ्कनम् 

(c) भाषाशिक्षण-अधिगमार्थं मूल्यानि प्रक्रियाः परीक्षणम् च । 

(d) विद्यालयार्थं, शिक्षण-अधिगमार्थं, परीक्षार्थं च विचाराः ।

Ans- a 

14. काचिद् अध्यापिका छात्रान् युग्मेषु परिच्छेदात् वाक्यान्तराणि वारक्रमात् पठितुं कथयति । एकः छात्रः वाक्यानि लिखति तस्य सहभागी च पठति । तदा सा लिखितानि वाक्यानि मुद्रितैः वाक्यैः सह मेलयितुं कथयति एषा क्रिया का कथ्यते ? 

(a) अन्योऽन्यैः श्रुतलेखनम् ।

(b) समूहकार्यम्।

(c) युग्मकार्यम् । 

(d) योग्यतानां संयोजनम् ।

Ans- a 

Read More:-

CTET EVS MCQ: महज कुछ ही दिनों बाद आयोजित होने वाली सीटेट परीक्षा में पूछे जाने वाले ‘पर्यावरण पेडागोजी’ के संभावित प्रश्न!

CTET EVS MCQ: 20 अगस्त को होने वाली सीटेट परीक्षा के लिए ‘पर्यावरण NCERT’ पर आधारित कुछ महत्वपूर्ण प्रश्न यहां पढ़े!

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version