Sanskrit

Essay on Science in Sanskrit || Class 10th

Published

on

Essay on Science in Sanskrit Language

नमस्कार! अभ्यार्थियों इस आर्टिकल में आज हम आपके साथ (Essay on Science in Sanskrit) विज्ञान के चमत्कार का निबंध संस्कृत में शेयर करने जा रहे हैं जो कि परीक्षा के दृष्टिकोण से बहुत ही महत्वपूर्ण है क्योंकि परीक्षा में निबंध से संबंधित प्रश्न अवश्य पूछे जाते हैं और इनसे आप को परीक्षा में अच्छे अंक अर्जित हो सकते हैं यदि आप इन को ध्यान पूर्वक अध्ययन करें

Essay on Vigyan ke Chamatkar in Sanskrit

विज्ञानस्य प्रतिदिनं नूतना: चमत्कारा: पठ्यन्ते श्रून्यन्ते च। अत: तेषां वर्णनम् सर्वथा असक्यम्। यत् किंचित वर्णनम् कुर्त्तु शभ्यते तदेव लिख्यते अंत्र।

अद्द कृषि क्षेत्रे सर्वकार्य विद्युतचालितं यन्त्रै भवति वीजानां वपनम्, कण-वुसयो: प्रथक करणम् क्षेत्र सिच्चनम् भू-कर्षणम् अपि सर्वम् यंत्रे: साहयते

गृहे पाकशालामं स्टोव-पाचक गैस साहाय्येन् अनायासामेव सर्वविध: पाक: सिद्धतां याति। वस्त्र क्षालनम् यन्त्रेण वस्त्राणि स्वत: सत्वरं क्षालितानि सन्ति। गृहमार्जन यन्त्राणि, कूलर- हीटर फ्रीजादीनि च कस्य न सूखावधनि?

जल स्थल वायुमार्ग यानानि पश्यतामेव स्थानात् प्लवन्ते। उपग्रह सहाय्येन् संचार साधनानि अतीव सुलभान्ति सन्ति। आकाशवाणी दूरदर्शन द्वारा मनोरंजन साधनानि सरलतया हस्तगतानि तिष्ठंति।

चिकित्सा क्षेत्रे पुरुषस्य नेत्र हृदय यकृतादि सर्वागानाम् अन्य पुरुषस्य शरीरेषु आरोपणं कर्त्तु शक्यते। विज्ञानस्य जन संहारक रूपं व्यक्ता अन्यत् सर्व उपकारक रुप अस्ति। वयं विज्ञानस्य चमत्कारै: सदा उपकृता: भवाम्:।

Can Read Also:-

1. MCQ Questions for Class 10 Sanskrit Chapter 1 Click Here
2. Paryayvachi Shabd in Sanskrit for Class 10 Click Here
3. फलों के नाम संस्कृत में Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version