Sanskrit

Essay on Pustakalaya in Sanskrit for Class 10th

Published

on

Essay on Library in Sanskrit for class 10th

नमस्कार! विद्यार्थियों इस आर्टिकल में हम पुस्तकालय के महत्व (Essay on Pustakalaya in Sanskrit for Class 10th) के बारे में 10 वाक्य संस्कृत भाषा में शेयर करने जा रहे हैं जो कि परीक्षा के लिए बहुत ही उपयोगी है परीक्षा में इस टॉपिक पर निबंध पूछे जाते हैं इस आर्टिकल के अध्ययन से आप परीक्षा में आने वाले पुस्तकालय के निबंध से संबंधित प्रश्नों को आसानी से हल कर सकेंगे और परीक्षा में अच्छे अंक प्राप्त कर सकेंगे

पुस्तकालय के निबंध के 10 वाक्य संस्कृत में

(1) यत्र सामान्‍यरूपेण सर्वेषां जनानां पठनाय पुस्‍तकानां संग्रह: विधीयते स: पुस्‍तकालय: कथ्‍यते ।

(2) यत्र विविधानि पठनार्थ संगृहितानि भवति तत स्‍थान पुस्‍तकालय: उच्‍यते ।

(3) एक: पुस्‍तकालयाध्‍यक्ष: निर्वाच्‍यते य: प्र‍ितिदिनं सुनिश्चिते समये आगत्‍य पुस्‍तकालस्‍य उद्घाटन करोति ।

(4) सम्‍प्रति गीतशील: पुस्‍तकालय: अपि अस्ति ।

(5) पुस्‍तकालायेषु प्रायेण बहुनां संग्रह: विधीयते ।

(6) निर्धन छात्राणा कृते विद्यालयीय: पुस्‍तकालय: अत्‍युपयोगी भवति ।

(7) पुस्‍तकालये बहुनि समाचारपत्राणि अपि आगच्‍छंति ।

(8) तस्‍य संचालनाय एका समिति: भवते ।

(9) शिक्षाप्रचारस्‍य साधनेषु पुस्‍तकालयाना महत्‍वपुर्ण स्‍थान वर्तते ।

(10) छात्राणम् अध्‍यापकानाम च ज्ञानवर्द्धनाय विद्यालयीय: पुस्‍तकालय: भवति ।

 

* पुस्तकालय का निबंध संस्कृत में *

यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि भवन्ति तत् स्थानम् पुस्तकालयः उच्यते । तत्र हि त्रिविधः पुस्तकालयः व्यक्तिगतः, विद्यालयीयः, सार्वजनिकश्च । व्यक्तिगतः पुस्तकालयः अध्यापकानां अन्येषां बुद्धिजीविनाम् च भवति । विद्यालयीयः विद्यालयस्य अंगम् भवति । छात्राणाम् अध्यापकानाम् च ज्ञानवर्द्धनाय विद्यालयीयः पुस्तकालयः भवति । अत्र शैक्षणिकानि पुस्तकानि संगृहीतानि भवन्ति । निर्धन-छात्राणां कृते विद्यालयीयः पुस्तकालयः अत्युपयोगी भवति । सार्वजनिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति । पुस्तकालयसम्पर्कात् शनैः -शनैः विद्यारुचिः जागर्ति । सम्प्रति गीतशीलः पुस्तकालयः अपि अस्ति ।

दोस्तों उपरोक्त आर्टिकल में हमने जो (Essay on Pustakalaya in Sanskrit for Class 10th) पुस्तकालय के महत्व के बारे में 10 वाक्य संस्कृत भाषा में शेयर किए हैं आशा है कि आप उनका ध्यान पूर्वक अध्ययन करेंगे और परीक्षा में इस टॉपिक से संबंधित प्रश्न आने पर उसे आसानी से हल कर पाएंगे ऐसी नवीनतम जानकारी के लिए हमारी वेबसाइट पर विजिट करते रहिएगा, धन्यवाद!

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here

Diwali Essay in Sanskrit for Class 10 Click Here

Essay on Sadachar in Sanskrit for Class 10 Click Here

Essay on Sanskrit Language in Sanskrit Click Here

Kalidas Nibandh in Sanskrit for Class 10 Click Here

Essay on Holi in Sanskrit for Class 10th Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version