Sanskrit

Diwali Essay in Sanskrit for Class 10

Essay on Diwali in Sanskrit Language

नमस्कार! अभ्यार्थियों इस आर्टिकल में हम आपके साथ दीपावली के निबंध (Diwali Essay in Sanskrit for Class 10) की 10 वाक्य शेयर करने जा रहे हैं जो कि संस्कृत भाषा में हैं दीपावली का निबंध कक्षा आठवीं, नौवीं और दसवीं सभी कक्षाओं में पूछा जाता है हमने दीपावली के निबंध के सरलतम वाक्यों को शामिल किया है जिससे कि सभी विद्यार्थी इन पंक्तियों को आसानी से याद कर पाए और परीक्षा में अच्छे अंक अर्जित कर सकेंगे

Diwali Essay in Sanskrit 10 Lines

  1. दीपावलिः एकः धार्मिकः उत्सवः अस्ति।
  2. दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।
  3. मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।
  4. श्रुयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।
  5. अस्मिन् दिने सर्वे जनाः प्रसन्नाः भवन्ति।
  6. गृहे-गृहे मिष्ठानानां निर्माणं। भवति।
  7. सर्वे लक्ष्मीपूजनं कुर्वन्ति।
  8. सर्वाणि भवनानि सुन्दराणि राजन्ते।
  9. दीपावलिः प्रकाशस्य उत्सवः अस्ति।
  10. रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।

दीपावली का निबंध संस्कृत भाषा में

भारतवर्षे अनेके उत्सवाः भवन्ति। तेषु उत्सवेषु दीपावलिः एकः मुख्यः धार्मिकः उत्सवः अस्ति। दीपावलिः कार्तिकमासे कृष्णपक्षे अमावस्यायां भवति। मनुष्याः गृहाणि सुधया अङ्गनं च गोमयेन लिम्पन्ति। जनाः रात्रौ तैलैः वर्तिकाभिः च पूर्णान् दीपान् प्रज्वालयन्ति। ते धनदेव्याः लक्ष्म्याः पूजनं कुर्वन्ति। दीपैः नगरं प्रकाशितं भवति। बालाः बहुप्रकारकैः सफोटकैः मनोविनोदयन्ति। दीपावलीसमये वणिजोऽपि स्वान् आपणान् बहुविधं सज्जयन्ति। विद्युद्दीपकानां प्रकाशः आपणेषु नितरां शोभते। नानाविधानि वस्तूनि क्रयविक्रयार्थं प्रसारितानि भवन्ति। अयं कालः नात्युष्णो नाप्यतिशीतो भवति। तेन मोदन्तेऽस्मिन् महोत्सवे नराः नार्यश्च।

दोस्तों उपरोक्त आर्टिकल में जो हमने (Diwali Essay in Sanskrit for Class 10) दीपावली का निबंध संस्कृत भाषा में आपके साथ साझा किया है आशा है आप उसका ध्यान पूर्वक अध्ययन करेंगे और परीक्षा में अच्छे अंक प्राप्त कर सकेंगे

Can Read Also:-

1. MCQ Questions for Class 10 Sanskrit Chapter 1 Click Here
2. Paryayvachi Shabd in Sanskrit for Class 10 Click Here
3. फलों के नाम संस्कृत में Click Here

Related Articles

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button