Sanskrit Pedagogy

Sanskrit Pedagogy for CTET pdf

केंद्रीय माध्यमिक शिक्षा बोर्ड (CBSE) द्वारा आयोजित की जाने वाली (CTET) केंद्रीय शिक्षक पात्रता परीक्षा का आयोजन वर्ष में दो बार किया जाता है, जिसमें हर वर्ष लाखों की संख्या में अभ्यर्थी हिस्सा लेते हैं, वर्ष 2021 में इसका आयोजन 16 दिसंबर से 13 जनवरी 2022 तक किया जा रहा है।

यदि आप भी CTET परीक्षा सहित अन्य किसी भी राज्य की शिक्षक पात्रता परीक्षा की तैयारी कर रहे हैं, तो इस आर्टिकल में दी गई जानकारी आपके लिए बेहद महत्वपूर्ण है, हम यहां आज आपके लिए संस्कृत पेडगॉजी की कुछ महत्वपूर्ण वस्तुनिष्ठ सवाल लेकर आए हैं, (Sanskrit Pedagogy for CTET pdf) जो परीक्षा में अक्सर पूछे जाते हैं अतः परीक्षा से पूर्व आपको इन्हें एक नजर अवश्य पढ़ लेना चाहिए।

संस्कृत पेडागोजी की महत्वपूर्ण वस्तुनिष्ठ प्रश्न- Sanskrit Pedagogy Practice Question Answer for CTET and all TET Exam

1.त्रिभाषासूत्रानुसारं प्रथमभाषा भवेत् –

(a) आंग्लभाषा

(b)आधुनिक भारतीय भाषा

(c)हिंदी भाषा

(d) मातृभाषा अथवा प्रांतीयभाषा

Ans- (d)

2. भाषायं निरन्तर,समग्रमल्याङ्कनार्थं कस्योपरि बलं देयम् ?

(a) शुद्‌धोच्चारणम्

(b)विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

(c) उत्तम- शब्दावली

(d) परियोजनाकार्यम्

Ans-(b)

3. अधस्तनेषु अभिजातभाषायाः किं निकषं नास्ति

(a) भाषायाः1500 – 2000 वर्ष पुरातनः इतिहासः लिखित साहित्यम् अस्ति

(b) भाषायाः कानिचन प्राचीन साहित्यानि महाकाव्यानि सन्ति

(c) भाषा अनुसूचितभाषावर्गे न स्यात्

(d) भाषायाः मोलिकसाहित्यपरम्परा स्यात् इतरभाषा वर्गेभ्यः उद्धत साहित्य स्वीकुयात्

Ans-(c)

4. विद्यार्थिनां श्रवण कौशलस्य आकलनं कर्तुशक्यते –

(a) प्रतिदिनं पुनः पुनः अभ्यासद्वारा ।

(b)कथाया: वर्णनकृत्वा तदुपरिबोधपरकप्रैशनः ।

(c) अधिकं मौनवाचनार्थम् अवसरप्रदानेन ।

(d) छात्रान् भ्रमणार्थं बहिः नीत्वा ।

Ans-(b)

4. पठनस्य प्रारम्भिकस्थितौ शिक्षक: ध्यानंदधात्-

(a) भाषायाः वर्णमालायाः कण्ठस्थीकरणे ।

(b) पठनस्यप्रवाहो

(c) अक्षर- ध्वनि- समन्वये

(d) पठनस्य शुद्धता याम्

Ans-(c)

5. अधस्तनेषु किं भाषाधिगृहणाधिगमयोः मूलभूतं पार्थक्यं वर्तते ?

(a) प्रवाह: शुद्धता च

(b) भाषायाः साम्मुख्यम्

(c) शुद्धता वेगः च

(d) वेग: उच्चारणम्च

Ans-(b)

6.प्राथमिकस्तरे बालस्य भाषाविकासार्थ सर्वतोमहत्वपूर्णम् अस्ति

(a)व्याकरणम् ज्ञानम्

(b) भाषासमृद्ध वातावरणाम्

(c) भाषायाः पाठ्यपुस्तकम्

(d) बालस्य आकलनम्

Ans-(b)

7. पत्राधानम् एकम् उदाहरणम् अस्ति

(a)स्वतः आकलनस्य

(b) शिक्षकाकलनस्य

(c) उभयं स्वत: आकलनस्य शिक्षका कलनस्यच

(d) राजबोर्ड द्वारा आकलनस्य

Ans-(c)

8. वर्गप्रहेलिका क्रीडा वर्धयति

(a) श्रण कौशलम्

(b) लेखन कौशलम्

(c) शब्दज्ञानम्

(d) साहित्यकम् अर्थम्

Ans-(c)

9. भाषायाः अक्षर- ध्वनिसंबधस्थापन द्वारा पठनस्य अध्यापनम् अस्ति

(a) प्रत्यक्षविधिः

(b) शाब्दिक विधिः

(c) समग्रभाषाविधिः

(d) आंशिकभाषाविधिः

Ans-(b)

10. छात्राः गरुड़ विषये एकां कवितां पठितुम् आरभन्ते । पठनात् पूर्व शिककस्य महत्वपूर्ण कार्यम् अस्ति

(a) छात्रान् प्रति कठिनशब्दानाम् अर्थज्ञानाय कथनम्

(b) कवेः विषये अधिकं विवरणं छात्रेभ्य: दातव्यम्

(c) कवितायां विद्यमानान् कठिनशब्दान् रेखाङ्कितान् कर्तुं छात्रान् प्रति कथनम्

(d) गरुड विषये छात्रान् प्रति चर्चायाः कृते कथनम्

Ans-(d)

11 . विद्यालये यथार्थतया आंग्ला भाषायाः शिक्षणार्थ महत्वपूर्णम् अङ्गम अस्ति

(a) तत्स्थानीय शिक्षकस्य उपस्थितिः

(b) आनुपूर्व्येण व्याकरण नियमानां शिक्षणम्

(c) शुद्धोच्चारणस्य शिक्षणम्

(d) भाषाया: प्रयोगार्थम् अवसर:

Ans-(d)

12. समुचितः भाषा कौशल – क्रमः मन्यते –

(a) श्रवणं पठनं भाषणं लेखनम्

(b) भाषणं श्रवणं पठनं लेखनम्

(c) श्रवणं भाषणं लेखनं पठनं च

(d) श्रवणं भाषणं पठनं लेखनञ्च

Ans-(d)

13.प्रतिपुष्टिः अस्ति –

(a) उभय शिक्षक शिक्षार्थिनां कृते स्व स्वविकासाव

(b) मातृणां पितृणां कृते तेषां बालानां गृहकार्य करणाय परीक्षा प्रस्तुतपर्थ च

(c) शिक्षार्थिनां कृते अधिगम विकासाय

(d) शिक्षकाणां कृते अध्यापनविकासाय

Ans- (a)

14. संस्कृताध्यापनस्य श्रव्यदृश्य साधनं विद्यते –

(a) प्रतिकृतिः

(b) श्यामपटः

(c) दूरदर्शनम्

(d) ध्वन्यभिलेखः

Ans-(c)

15. संस्कृत भाषा शिक्षण समये नगरस्य भोगोलिकी स्थितिमवगन्तुं कस्य अधिगम साधनस्य प्रयोगः कर्तु शक्यते ?

(a) मानचित्रस्य

(b) रेखाचित्रस्य

(c) पत्र कस्य

(d) श्यामपट्टस्य

Ans- (a)

16. पाठ्य पुस्तकस्य स्थानं शिक्षण महत्वपूर्ण विद्यते –

(a) बालकानां ज्ञानस्य सीमायाः विस्ताराय

(b) व्यावहारिक ज्ञानस्य सम्पादनाय

(c) छात्रेषु स्वाध्यायं प्रति रुच्युत्पादनाय

(d) उपर्युक्तानां सर्वेषाम् उद्देश्यानां सम्पादक

Ans-(d)

17. शिक्षणविधीनां समीकरणे शिक्षास्तरस्य उन्नतिकरणे च सहायकं भवति –

(a) पाठ्‌यपुस्तकम्

(b) मूल्यांकनम्

(c) गृहकार्यम्

(d) अध्यापनम्

Ans-(b)

18. छात्राणां दैनिक कार्याणां सर्वासां परीक्षणां च मूल्यांकन भवेत्

(a) आंतरिक मूल्यांकनेन

(b) बाहामूल्यांकनेन

(c) सततमूल्यांकनेन

(d) परीक्षया

Ans-(c)

19. संस्कृते मौखिक परीक्षया कस्य कौशलस्य मूल्यांकनं कर्तुंन शक्यते?

(a) श्रवणस्य

(b) पठनस्य

(c) भाषणस्य

(d) लेखनस्य

Ans-(d)

20. भाषाध्ययनार्थम् अन्तिमप्रयत्नौ भवति-

(a) भाषणमू

(b) लेखनम्

(c) वाचनम्

(d) श्रवणम्

Ans-(b)

Read Many More:-

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button