Sanskrit

Gay ka Nibandh Sanskrit Mein || For Class 8th

Published

on

Cow Essay in Sanskrit||संस्कृत में गाय का निबंध

हेलो! अभ्यार्थियों इस आर्टिकल में हम आपके साथ शेयर करने जा रहे हैं (Gay ka Nibandh Sanskrit Mein) गाय का निबंध संस्कृत भाषा में जो की परीक्षा में मुख्य रूप से पूछा ही जाता है यह निबंध कक्षा 6वीं से लेकर कक्षा 10वीं के विद्यार्थियों के लिए बहुत ही उपयोगी है और यह आसान होने की वजह से आप इसे आसानी से याद भी कर सकते हैं और परीक्षा में अच्छे अंक अर्जित कर सकते हैं

गाय का निबंध संस्कृत में (Gay ka Nibandh Sanskrit Mein)

1. अस्माकं देशस्य सर्वश्रेष्ठः पशुः गौः अस्ति ।

2.अस्माकं देशे गौ: मातृवत् पूज्या अस्ति ।

3.गौ: अस्मभ्यं मधुरं दुग्धं ददाति । गौदुग्धेभ्यः दधिः, घृतम् च जायते ।

4.गोघृतं अतीव पवित्रं मन्यते ।

5.गौ: अस्माकं बहुउपकारं करोति ।

6.गोवत्साः एव वृषभाः भवन्ति ।

7.वृषभाः हलेन क्षेत्राणि कर्षन्ति ।

8.गोमयेन उपलानि निर्मीयन्ते ।

9.गोमयेन उर्वराशक्तिः वर्धते ।

10.उपलानां प्रयोग इंधने अपि भवति ।

11.गौ: घासं – तृणं च खादति ।

12.गौ: अस्मभ्यं अतीव उपयोगी अस्ति ।

13.अतः वयं गाम् गोमाता अपि कथयामः

14.धेनो: महिम्नः वर्णनं वेदेषु अपि कृतम् अस्ति ।

15.भारतदेशे जनैः धनुः पूज्यते ।

Long Essay on Cow in Sanskrit

गौ: एकः चतुष्पात पशु: अस्ति। अस्या: एकं पुच्छम् भवति। द्वे श्रंगे भवतः। चत्वारः पादाः भवन्ति। अस्या: गले एकं गल्कम्ब्लम् भवति। इदं गल्कम्ब्लम् अन्यापशुनाम न भवति। गौ: तृणचारी पशु: अस्ति। इयं वनेषु भ्रमति घासम तृणं च चरति। अस्याः स्वभाव अतीव सरलः भवति। गौ: महान उपकारी पशु: अस्ति। इयं दुग्धं ददाति। दुग्धेन दधि भवति। अस्या: दधि दुग्धं घृतं च अतीव पवित्रं हितकारकं च भवति। गौ: गोमयं ददाति। गोमयेन गृहे लिप्यते। पूजाकार्ये अपि गोमयस्य उपयोगो भवति। गौमूत्रेण च अनेके रोगाः नृश्यन्ति। गौ पशु नास्ति। सा माता अस्ति, पिता अस्ति, देवता अस्ति।

धेनुः ग्राम्यः पशुः । धेनुः मधुरं दुग्धं ददाति । सा धायं तृणं घासं च भक्षयति । धेनोः दुग्धं दधि भवति । दधि मथित्वा तक्रं साधयन्ति । दध्नः नवनीतं जायते । नवनीतात घृतं भवति । धेनोः क्षीरं दहि तक्रम् घृतं च पथ्यानि भवन्ति ।भारतदेशे जनैः धनुः पूज्यते । धेनोः द्वे शृङ्गे वर्तते । तस्याः एकं दीर्घ पुच्छं अस्ति । तस्याः चत्वारः पादाः सन्ति । धेनवः शुक्लाः श्यामाः रक्ताश्च भवन्ति । । शिशवः रुग्णाश्च धेनुदुग्धं पिबन्ति । धेनोः परिपालनं क्षमाय भवति ।

हिन्दूसमाजे धेनुं “ गौ माता ” इति मत: । धेनो: महिम्नः वर्णनं वेदेषु अपि कृतम् अस्ति । धेनुः एका निष्पाप पशू अस्ति या अस्मभ्यं दुग्धं ददाति । धेनो: दुग्धं पौष्टिकं गुणैः परिपूर्णम् भवति । गौमूत्रेण चर्मरोगस्य नाश: भवति । गौविशिन: उर्वरकस्य निर्माणं भवति तथाञ्च उपलेपनं ईंधनं कार्ये प्रयुज्यते ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here

Diwali Essay in Sanskrit for Class 10 Click Here

Essay on Sadachar in Sanskrit for Class 10 Click Here

Essay on Sanskrit Language in Sanskrit Click Here

Kalidas Nibandh in Sanskrit for Class 10 Click Here

Essay on Holi in Sanskrit for Class 10th Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version