CTET & Teaching

CTET 2023: ‘संस्कृत पेडागोजी’ के इन सवालों को करें हल और जाने अपनी तैयारी का लेबल!

Published

on

CTET Sanskrit Pedagogy Model Test: केंद्रीय माध्यमिक शिक्षा बोर्ड की ओर से जुलाई से अगस्त माह के बीच में सीटेट परीक्षा के 17 संस्करण का आयोजन किया जाएगा। जिसमें लाखों की संख्या में अभ्यर्थी सम्मिलित होने वाले हैं। अगर आप भी इस परीक्षा में बैठने जा रहे हैं, तो आपको अपनी तैयारी अभी से प्रारंभ कर देनी चाहिए। जिससे कि बेहतर परिणाम प्राप्त हो सके। यहां पर हम सीटेट परीक्षा में पूछे जाने वाले संस्कृत पेडागॉजी के संभावित प्रश्न शेयर कर रहे हैं। इन प्रश्नों का अध्ययन आपको परीक्षा में शामिल होने से पूर्व एक बार अवश्य कर लेना चाहिए। ताकि आप जान पाए कि पेपर में किस लेवल के प्रश्न पूछे जाते हैं।

सीटेट परीक्षा की दृष्टि से महत्वपूर्ण है इस संस्कृत पेडागॉजी के यह प्रश्न—Sanskrit Pedagogy Multiple Choice Questions and Answers CTET Exam

1. निम्नलिखितेषु अष्टमीकक्षापर्यन्तं शिक्षणमाध्यमविषये ‘ शिक्षाधिकार अधिनियम , 2009’ इत्यस्मिन् का संस्तुतिः विद्यते ?

(a) अष्टमीकक्षापर्यन्तं यथासम्भवं मातृभाषाशिक्षणमाध्यमं भवितव्या ।

(b) विद्यालये शिक्षणमाध्यमं मातृभाषा एव भवेत्

(c) गृहभाषा शिक्षणमाध्यमं भवेत् ।

(d) राज्यस्य भाषा शिक्षणमाध्यमं भवेत् ।

Ans- a 

2. भारतीय संविधाने हिन्दीभाषायाः किं स्थानं विद्यते ?

(a) सह – राजभाषा

(b) राजभाषा

(c) विदेशी भाषा

(d) भारतीया भाषा

Ans- b 

3. शिक्षणे भाषायाः केन्द्रीयतायाः अभिप्रायोऽस्ति –

(a) अन्येषां विषयाणां शिक्षणे भाषा महत्वपूर्ण योगदानं ददाति ।

(b) भाषाधिगमे अन्तर्वस्तु – विषयाः (Content subject ) महत्वपूर्णाः स

(c) भाषाधिगमे विषय – वस्तु- अधिगमः च पृथक् पृथक् भवतः ।

(d) अन्तर्वस्तु विषयस्य अध्यापकाय भाषां प्रति अवधानं न आवश्यकम् ।

Ans- a 

4. कवितां पाठयन् अध्यापकः निम्नलिखिते ध्यानं प्रयच्छेत् –

(a) कवितायाः रसास्वादने मूल्याङ्कने च ।

(b) शब्दावल्यां शब्दकोशपरामर्शे च ।

(c) व्याकरणे नियमानां प्रयोगे च ।

(d) लेखन – विकासे ।

Ans- a 

5. परिच्छेदलेखने निबन्धलेखने वा छात्राः विभिन्नासु अवस्थासु गच्छन्ति, यासु ते विचारान् सङ्कलयन्ति, रूपरेखां निर्मान्ति, प्रथमं प्रारूपं (Draft) लिखन्ति, एतद् विवर्धन्ते अन्तिमं प्रारूपं लेखितुं च संशोधनं कुर्वन्ति लेखनस्य इयं प्रक्रिया का कथ्यते ?

(a) लेखनस्य उत्पादन – (Product) प्रक्रिया

(b) लेखनस्य क्रियान्वयन – ( Process) प्रक्रिया

(c) लेखनस्य चिन्तन प्रक्रिया

(d) लेखनस्य छात्र केन्द्रित प्रक्रिया

Ans- b 

6 केषाञ्चिद् भाषाशास्त्रिणां मतानुसारं कतमं कथनं सत्यमस्ति –

(a) भाषाधिग्रहणं स्वाभाविकी अविचारिता च प्रक्रिया भवति

(b) भाषाधिगमः सप्रयासः विचारितश्च भवति ।

(c) भाषाधिगमः स्वाभाविकी अविचारिता च प्रक्रिया भवति ।

(d) भाषाधिग्रहणं स्वाभाविकम् अविचारितं च भवति ।

Ans- a 

7. काचिद् अध्यापिका भाषणक्रियार्थ भोजनालयस्य व्यञ्जनसूचीपुस्तिकायाः प्रयोगं करोति । सा चतुर्णां विद्यार्थिनां समूहान् निर्माय प्रत्येकं समूहं पञ्चदशशत मूल्यमितं ( 1500 ) भोजनं प्रेषयितुम् आदेशं दातुं कथयति । तस्याः प्रयोजन छात्रान् भाषण योग्यताः, संवाद- योग्यताः च शिक्षणमस्ति । अत्र भोजनालयस्य व्यञ्जनसूचीपुस्तिका किं 

कथ्यते ?

(a) भाषाशिक्षणसामग्री

(b) मुद्रितपत्रम्

(c) कार्यनिर्वाहकसाधनम् (Tool For Manupulation)

(d) शिक्षणाय अनधिकृतसामग्री

Ans- a 

8. काचिद् अध्यापिका मासान्तराले लेखनकार्ये छात्रैः कृताः त्रुटी अशुद्धी च एकत्रीकरोति तदा सा छात्राणां नामग्रहणं विना त्रुटीनां प्रकाराणां विवरणं करोति । अयं प्रयोगः किं कथ्यते-

(a) त्रुटि विश्लेषणम्

(b) पुनर्निवेश प्रदानम्

(c) लेखन- मूल्याङ्कनम्

(d) सम्पूर्ण – कक्षा – विवेचनम्

Ans- b 

9. सप्तमीकक्षायाः भाषाशिक्षिका कीर्तिः स्वछात्रान् तेषां पाठ्यपुस्तकस्य कवितानां, गीतानां च समानाः कविताः गीतानि च तेषां भाषायां प्राप्तुम् अकथयत् । तदा सा कवितानां अर्थान् विचारान् च विवेचयितुं तान् अकथयत् । सामान्यभाषया च तुलनां कर्तुमपि सा कथयत् तदा छात्राः ताः कविताः लेखनपत्रे स्व – स्व भाषासु अलिखन् तदा ते सर्वां प्रादर्शनयन् अत्र भाषायाः महत्त्वं ज्ञातुं अध्यापिकया का रीतिः प्रयुक्ता ?

(a) भाषाप्रवृद्धिः (Promotion )

(b) बहुभाषीयत्वम् ( Polyglotism)

(c) बहुभाषात्वम् ( Multilingualism)

(d) लेखनप्रवृद्धिः

Ans- c 

10. ‘ प्रयोगभाषा अध्ययनम् ‘ किं कथ्यते ?

(a) समाज – भाषाविज्ञानम् ( Sociolingualistics )

(b) मनोवैज्ञानिक – भाषाविज्ञानम् (Psycho-lingualistics)

(c) लिप्यन्तरणम् (transcription )

(d) भाषाध्ययनम्

Ans- a 

11. भाषाशिक्षणविषये किं सत्यं नास्ति ?

(a) बालकाः विभिन्न अवस्थाभ्यः गच्छन्ति ।

(b) विशेषभाषायाः सन्दर्भे अवस्थाः प्रायः समानाः भवन्ति यद्यपि प्रगतिस्तराः भिन्ना भवन्ति

(c) सर्वासां भाषाणां सन्दर्भे अवस्थाः समानाः सन्ति

(d) छात्राणां त्रुटिशोधनं तत्कालं तत्रैव कर्त्तव्यम्

Ans- c 

12. व्याकरणस्य प्रभावि – अध्यापन – अधिगमविषये किं कथनं सत्यम् ?

(a) प्रथमं छात्रान् व्याकरणस्य नियमाः सोदाहरणं वर्णयितव्याः ।

(b) छात्रान् व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः । तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्त्तव्यः ।

(c) छात्रैः पाठ्यपुस्तके व्याकरणप्रयोगानां निरन्तरम् अभ्यासः करणीयः, तत्पश्चात् व्याकरणस्य नियमानां शिक्षकेण व्याख्या करणीया, प्रयोगोऽपि कर्त्तव्यः ।

(d) छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति ।

Ans- a 

13. आदर्श भाषा पाठ्यक्रमे निम्नलिखिताः भवन्ति-

(a) उद्देश्यानि, अन्तर्वस्तु, प्रक्रियाः, भाषाध्यापन अधिगम मूल्याङ्कनम् । –

(b) लक्ष्यानि, प्रविधिः (methodology) तथा भाषाशिक्षणस्य मूल्याङ्कनम् । 

(c) भाषाशिक्षण – अधिगमार्थं मूल्यानि प्रक्रियाः परीक्षणम् च ।

(d) विद्यालयार्थ, शिक्षण अधिगमार्थं, परीक्षार्थं च विचाराः

Ans- a

14. काचिद् अध्यापिका छात्रान् युग्मेषु परिच्छेदात् वाक्यान्तराणि वाख्क्रमात् पठितुं कथयति एकः छात्रः वाक्यानि लिखति तस्य सहभागी च पठति। तदा सा लिखितानि वाक्यानि मुद्रितैः वाक्यैः सह मेलयितुं कथयति। एषा क्रिया का कथ्यते ?

(a) अन्योऽन्यैः श्रुतलेखनम्

(b) समूहकार्यम्

(c) युग्मकार्यम् ।

(d) योग्यतानां संयोजनम्।

 Ans- a 

15. पठनम् अस्ति –

(a) वर्णानां शब्दानां च उद्वाचनम् (Decoding )

(b) दत्तापाठ्यस्य अर्थग्रहणम् ।

(c) कठिनशब्दानां अर्थग्रहणम् ।

(d) ध्वनीनां शब्दानां च व्यवहारः ।

Ans- b

Read More:-

CTET Exam 2023: आगामी सीटेट परीक्षा में पूछे जा सकते हैं ‘सिद्धांतों’ पर आधारित कुछ इस लेबल के सवाल!

CTET Exam 2023: ‘हिंदी पेडागोजी’ के ऐसे सवाल ही दिलाएंगे परीक्षा में आपको बेहतर परिणाम!

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version