Sanskrit

Essay on Abdul Kalam Azad in Sanskrit

Published

on

APJ Abdul Kalam Azad Essay in Sanskrit

नमस्कार! दोस्तों आज हम जानेंगे! (Essay on Abdul Kalam Azad in Sanskrit) भारत के तात्कालिक राष्ट्रपति और वैज्ञानिक डॉक्टर अब्दुल कलाम आजाद के बारे में संस्कृत भाषा में, जैसे कि आप सभी जानते हैं डॉ. ए.पी.जे. अब्दुल कलाम एक भारतीय वैज्ञानिक और राजनीतिज्ञ थे जिन्होंने भारत के मिसाइल और परमाणु हथियार कार्यक्रमों के विकास में अग्रणी भूमिका निभाई, डॉ. ए.पी.जे. अब्दुल कलाम की भारत में परमाणु ऊर्जा में भागीदारी ने उन्हें “भारत का मिसाइल मैन” की उपाधि दी. उनके योगदान के कारण, भारत सरकार ने उन्हें सर्वोच्च नागरिक पुरस्कार से सम्मानित किया

डॉ. ए.पी.जे. अब्दुल कलाम वर्ष 2002 में लक्ष्मी सहगल के खिलाफ राष्ट्रपति चुने गए थे. भारत के राष्ट्रपति बनने से पहले, उन्होंने भारतीय अंतरिक्ष अनुसंधान संगठन (ISRO) और रक्षा अनुसंधान एवं विकास संगठन (DRDO) के साथ एयरोस्पेस इंजीनियर के रूप में काम किया था.देश के अंतरिक्ष कार्यक्रम, प्रक्षेपण यान और बैलिस्टिक मिसाइल प्रौद्योगिकी विकास में उनकी महत्वपूर्ण भूमिका के लिए उन्हें ‘मिसाइल मैन ऑफ इंडिया’ नाम की उपाधि दी गई

*डॉ अब्दुल कलाम आजाद पर संस्कृत में निबंध*

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः १५ अक्टोबर् १९३१ – २७ जुलै २०१५ अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् ।अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् ।

धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्। क्रि.श. २००२ तमवर्षस्य जुलैमासस्य १८ तमे दिने डा. कलामः ९०% बहुमतेन भारतस्य राष्ट्रपतिः अभवत् ।क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः ।

डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here
Diwali Essay in Sanskrit for Class 10 Click Here
Essay on Sadachar in Sanskrit for Class 10 Click Here
Essay on the Sanskrit Language in Sanskrit Click Here
Kalidas Nibandh in Sanskrit for Class 10 Click Here
Essay on Holi in Sanskrit for Class 10th Click Here
उद्यानम् का निबंध संस्कृत भाषा में Click Here
10 Sentence on Raksha Bandhan in Sanskrit Click Here
Essay on Chhattisgarh in Sanskrit Click Here

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version