Sanskrit

Essay on My School in Sanskrit for Class 10

Published

on

My School Essay in Sanskrit

हेलो! दोस्तों इस आर्टिकल में हम आपके साथ (Essay on My School in Sanskrit for Class 10) मम पाठशाला का निबंध संस्कृत भाषा में शेयर करने जा रहे हैं जो कि परीक्षा की दृष्टिकोण से बहुत ही महत्वपूर्ण है परीक्षा में जिस टॉपिक पर निबंध पूछा जाता है उम्मीद है कि आप इसका ध्यान पूर्वक अध्ययन करेंगे जिससे परीक्षा में अच्छे अंक प्राप्त कर सकेंगे

Sanskrit Essay on My School||विद्यालय का निबंध संस्कृत में

(1) मम विद्यालयस्य नाम आदर्श सरस्वती निकेतन अस्ति।

(2) एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति।

(3) अत्र सप्ततिः शिक्षकः-शिक्षिकाः च पाठयन्ति।

(4) अत्र सहस्त्रद्वयं छात्राः पठन्ति।

(5) मम विद्यालये एकं सुन्दरं उद्यानं अस्ति।

(6) यत्र मनोहाणि पुष्पाणि विकसन्ति।

(7) मम विद्यालये एकः पुस्तकालयः अपि अस्ति।

(8) यत्र छात्राः पुस्तकानि पठन्ति।

(9) मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति।

(10) मम विद्यालये एकः संगणककक्षः अपि अस्ति।

(11) शिक्षायाः क्षेत्र मम विद्यालयः सम्पूर्ण नगरे प्रसिद्ध: अस्ति।

(12) मम विद्यालयस्य सर्वे अध्यापकाः शिक्षायाम्‌ अतीव निपुणाः, योग्यः च सन्ति।

(13) विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते।

(14) प्रतिवर्ष वार्षिकोत्सतवः अपि आयोज्यते।

(15) क्रीड़ायाः क्षेत्रे अपि मम विद्यालयस्य प्रमुखं स्थानं अस्ति।

(16) अहम्‌ आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन अत्युत्तमे विद्यालये पठामि।

 

मम पाठशाला संस्कृत निबंध ||Essay on My School in Sanskrit for Class 10

अस्माकं विद्यालयस्य नाम ‘विवेकानंद भारती’ अस्ति। एषः विद्यालयः दिल्लीनगरे अतीव विख्यातः अस्ति। अस्य वातावरणम्‌ आकर्षकम्‌ अस्ति। अस्यं भवन सुन्दरम्‌ अस्ति। भवनस्य मध्यभागे विशालः प्रकोष्ठ: वर्तते। अत्र प्रतिसप्ताहं बालसभायाः अधिवेशन भवति, गोष्ठी-आयोजनम्‌ अपि भवति। गोष्ठी-समारोहे महत्त्वानां विषयाणां चर्चाः भवन्ति। विद्यालये विंशतिः कक्षाः सन्ति। प्रवेशद्वारानन्तरमेव प्रधानाचार्य महोदयस्य, तथा उपप्रधानाचार्यस्य कक्षौ: स्तः। अन्येषाम्‌ आचार्याणाम्‌ एक: कक्षः अस्ति। विद्यालये सर्व अध्यापका; छात्रा: च अनुशासनप्रियाः सन्ति। विद्यालये जनपालनस्यापि उचिता सुविधा वर्तते। अत्र सर्वत्र स्वच्छता वर्तते, यत्‌: अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति। मम विद्यालयस्य परीक्षापरिणाम: सदा श्रेष्ठः भवति। विद्यालयस्य छात्रा: विविधासु क्रीडाप्रतियोगितासु अपि भागं गृहन्ति, पदकानि च प्राप्रुवति। अहं विद्यालय॑ नित्यम्‌ उत्साहन गच्छामि।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here

Diwali Essay in Sanskrit for Class 10 Click Here

Essay on Sadachar in Sanskrit for Class 10 Click Here

Essay on Sanskrit Language in Sanskrit Click Here

Kalidas Nibandh in Sanskrit for Class 10 Click Here

Essay on Holi in Sanskrit for Class 10th Click Here

10 Sentence on Raksha Bandhan in Sanskrit Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version