Sanskrit

Essay on Water in Sanskrit Language

Published

on

Importance of Water Essay in Sanskrit

नमस्कार! दोस्तों आज के आर्टिकल में जल के महत्व के (Essay on Water in Sanskrit Language) बारे में संस्कृत भाषा में कुछ महत्वपूर्ण बातें शेयर करने जा रहे हैं, जो कि परीक्षा में निबंध के रूप में पूछा जाता है जल ही जीवन का आधार है और इसका संरक्षण करना हमारे लिए अति आवश्यक है क्योंकि जल के बिना जीवन असंभव है तो आइए जानते हैं जल का महत्व संस्कृत भाषा में जो किस प्रकार है-

जल ही जीवन है पर संस्कृत में निबंध

1.जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते ।

2.तृष्णायां सत्यां जलेन एव निवारणं भवति ।

3.पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् ।

4.अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते ।

5.जलं सौरमण्डले दुर्लभं वर्तते ।

6.अन्यत्र कुत्रापि जलं नास्ति ।

6.पृथिव्यां जलं पर्याप्तम् अस्ति ।

7.अतः पृथिवी नीलग्रहः (Blue Planet ) इति उच्यते ।

8.जलं निरन्तरं स्वरूपं परिवर्तते ।

9.सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति ।

10.जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति ।

11.जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।

12.महासागराणां, समुद्राणां च जलं लावण्यं वर्तते ।

13.अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते ।

14. तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते

15.पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते ।

Water Essay in Sanskrit

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते ।

जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते । जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here
Diwali Essay in Sanskrit for Class 10 Click Here
Essay on Sadachar in Sanskrit for Class 10 Click Here
Essay on the Sanskrit Language in Sanskrit Click Here
Kalidas Nibandh in Sanskrit for Class 10 Click Here
Essay on Holi in Sanskrit for Class 10th Click Here
उद्यानम् का निबंध संस्कृत भाषा में Click Here
10 Sentence on Raksha Bandhan in Sanskrit Click Here
Essay on Chhattisgarh in Sanskrit Click Here

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version