Sanskrit

संस्कृतभाषायाः महत्त्वम् निबंध | Essay on Sanskrit Bhasha Mahatva In Sanskrit

Published

on

Sanskrit Bhasha Mahatva Nibandh For Class 10th : संस्कृत ना केवल भारत की बल्कि दुनिया की सबसे पुरानी भाषा है। इसे पवित्र भाषा माना जाता है। प्राचीन काल में भारत जैसे देश में सबसे अत्यधिक संस्कृत भाषा बोली जाती थी। हालांकि धीरे-धीरे संस्कृत भाषा का महत्व (Sanskrit Bhasha Mahatva Nibandh For Class 10th) खत्म होने लगा। भारत में कम ही लोग संस्कृत भाषा का उपयोग करते हैं।आज भी हिंदू धार्मिक अनुष्ठान पूजा पाठ में संस्कृत भाषा का उपयोग किया जाता है। इससे हमें ज्ञात होता है कि संस्कृत भाषा का कितना धार्मिक महत्व है। वैसे भी संस्कृत भाषा को प्राचीन काल में देव भाषा कहा जाता था।।

यहां पर हम कक्षा दसवीं के विद्यार्थियों के लिए संस्कृत भाषा में निबंध शेयर कर रहे हैं, जो कि संस्कृत भाषा के महत्व पर आधारित है।

संस्कृतभाषायाः महत्त्वम् निबंध (Class 10th Sanskrit Bhasha Mahatva Nibandh)

[1] संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता अस्ति।

[2]  संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते।

[3]  प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् ।

[4]  सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म । 

[5] एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी।

[6]  संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्त्वमद्यापि सर्वोपरि वर्तते।

[7] जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति । 

[8]  भारतीय गौरवस्य रक्षणाय एतस्याः

[9] प्रसारश्च सवैरेव कर्त्तव्यः। 

[10] अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति । 

[11] संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति ।

[12] भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभृतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव। 

[13] राष्ट्रस्य ऐक्यं च साधयति । 

सस्कृतभाषायाः महत्वम

धन्योऽयम भारतदेशः समुल्लसति जनमानसपावनी, भव्यभावोद्भावोनी, शब्द-सन्दोह-प्रसविनि सुरभारती। विद्यमानेषु निखिलेष्वपि वाड्मयेषु अस्याः वाड्मयम सर्वश्रेष्ठ सुसम्पन्नम च वर्तते । इयमेव भाषा संस्कृत-नाम्नापि लोके प्रथिता अस्ति। अस्माकं रामायण-महाभारतऐतिहासिक ग्रन्थाः, चत्वारोवेदाः, सर्वा उपनिषदः, अष्टादशापुराणानि, अन्यानि च महाकाव्य-नाट्यदीनी अस्यामेव भाषायां लिखितानि सन्ति । 

इयमेव भाषा सर्वसामार्य भाषाणाम जननीती मन्यते भाषातत्वीदिभिः। संस्कृतस्य गौरवं बहुविधज्ञानाश्रयत्वं व्यापकत्वं च न कस्यापि दृष्टेविषयः। संस्कृतस्य गौरवमेव दृष्टिपथमानीय सम्युगक्त आचार्यप्रवरेण दण्डिना-

संस्कृतं नाम दैवी वाग्नवाख्याता महर्षिभिः

संस्कृतस्य साहित्यं सरसं, व्याकरणञ्च सुनिश्चितम। तस्य गद्ये पद्ये च लालित्यं,भावबोधसामर्थ्यम, अद्वितीयं श्रुतिमाधुर्यञ्च वर्तते । किं बहुना चरित्रनिर्माणार्थं संस्कृतसाहित्स्य आदिकविः वाल्मिकिः,महर्षिव्यासः,कविकुलगुरुः कालिदासः

अन्ये च भास-भारवि भवभूत्यादयोः महाकवयः स्वीकियैः ग्रन्थरत्नैः अद्यापि पाठकानं हृदि विराजन्ते । इयं भाषा अस्माभिः मातृसमं सम्माननीया वनंदनीया च यतो भारतमातुः स्वातंत्र्यं, गौरवम, अखण्डत्वं सांस्कृतिकमेकत्व संस्कृतेनैव सुरक्षितुं शक्यंते । इयं संस्कृतभाषा सर्वासु भाषासु प्राचीनतमा श्रेष्ठा चास्ति।ततः सुष्ठुक्तम ‘भाषासु मुख्या मधुरा दिव्य गिर्वाणभारती’ इति।

इन्हें भी पढ़ें :-

Essay on Science in Sanskrit for Class 10 Click Here
Diwali Essay in Sanskrit for Class 10 Click Here
Essay on Sadachar in Sanskrit for Class 10 Click Here
Essay on the Sanskrit Language in Sanskrit Click Here
Kalidas Nibandh in Sanskrit for Class 10 Click Here
Essay on Holi in Sanskrit for Class 10th Click Here
उद्यानम् का निबंध संस्कृत भाषा में Click Here
10 Sentence on Raksha Bandhan in Sanskrit Click Here
Essay on Chhattisgarh in Sanskrit Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version