CTET & Teaching

CTET July 2023: विगत वर्ष पूछे गए ‘संस्कृत पेडागॉजी’ की कुछ ऐसे सवाल अभी देखें!

CTET Sanskrit Previous Year Question: सीटेट परीक्षा का आयोजन केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा वर्ष में दो बार किया जाता है। अगर आप भी शिक्षक के रूप में अपना कैरियर बनाना चाहते हैं, और इस परीक्षा में सम्मिलित होने जा रहे हैं, तो यहां पर हम संस्कृत पेडागॉजी के विगत वर्ष में पूछे गए कुछ प्रश्न शेयर कर रहे हैं। जिसके माध्यम से आप जान पाएंगे कि पेपर में किस लेवल के प्रश्न पूछे जाते हैं। अभ्यर्थियों को चाहिए कि वह परीक्षा में बेहतर परिणाम हासिल करने के लिए उन प्रश्नों को एक नजर जरूर पढ़ें ।

सीटेट परीक्षा में पूछे गए संस्कृत पेडागॉजी की कुछ ऐसे प्रश्न—Sanskrit Previous Year Question For CTET Exam 2023

1. व्यापकं पठनं छात्राणां रुचिं वर्धयति

(1) अपरिचितानां शब्दानां अर्थस्य अनुमानकरणे 

(2) पाठे आगतेषु व्याकरणविषयेषु

(3) कवितासम्पाठे

(4) आनन्दार्थं पाठस्य पठने

Ans- 4

2. प्रभाविरूपेण बाला लेखनस्य अधिगमनं करिष्यन्ति यदा 

(1) लेख्यं छात्राः शिक्षकात् आज्ञापनेन स्वीकुर्वन्ति । 

(2) लेख्यं छात्राणां सन्दर्भानुकूलं सार्थकं चभवति 

(3)शिक्षकस्य सन्दर्भानुकूलं संस्कृतिपरकं च लेख्यं भवति । 

(4)कथितध्वनेः लिखितरूपस्य सम्बन्धः लेख्ये अस्ति ।

Ans- 2 

3. अघोलिखितेषु किं परिणामोपागमस्य Product approach) प्रतिफलं नास्ति ?

(1) एतत् अत्यन्तं शिक्षककेन्द्रितम् अस्ति ।

(2) एतत् व्यवहारवाद्युपागमाधारितम् based on behaviorist model) अस्ति ।

(3) एतस्य लक्ष्यं अन्तिमप्रस्तुत्युपरि अस्ति ।

(4) एतस्य लक्ष्यं विचाराणाम् उत्पत्तौ अस्ति

Ans- 4

4.  प्रक्रियोपगमानुसार (Process approach) निम्नलिखितेषु कस्य उपयोगः लेखनकार्यस्य आरम्भकाले शिक्षकेण न क्रियेत ?

(1) विचारमन्धनम् (Brainstorming)

(2) टिप्पणीलेखनम् (Dictating Notes)

(3) प्रारूपलेखनम् (Drafting)

(4) संशोधनम् (Proofreading)

Ans- 2

5. पात्राभिनयम् (Role Play) प्रत्येक भाषाकक्षायाः अभिन्नाङ्गरूपेण स्यात् यतः

(1) मुक्तरूपेण छात्राः गल्पकरणे समर्थाः भविष्यन्ति ।

(2) एतत् कक्षायाः प्रबन्धने प्रभावी साधनम् अस्ति ।

(3) एतेन छात्राः कथा कण्ठस्थीकर्तुं समर्थाः भवन्ति

(4) एतेन छात्राः सार्थकभाषाभिव्यक्तौ समर्थाः भवन्ति

Ans-   4

6. प्रदत्तविषयमधिकृत्य यदा छात्राय एकांलघुकवितां रचयितुं निर्दिशति तदा सः

(1) सर्जनात्मकचिन्तनं (Creative thinking) करोति

(2) समानुभूतिकचिन्तनं (empathetic thinking) करोति ।

(3) सहानुभूतिकचिन्तनं (sympathetic thinking) करोति ।

(4) सांस्कृतिकचिन्तनं (Cultural thinking) करोति ।

Ans- 1 

7. छान् पृष्टपाठकान् कर्तुं शब्दकोषीयविकासः महत्त्वपूर्ण घटकम् अस्ति। तदर्थम् अधोलिखितेषु किं प्रभावकारिपद्धतिः स्यात्

(1) समानार्थिनां विपरीतार्थकानां च शब्दानां विस्तृतां शब्दराशिं छात्राः कण्ठस्थीकुर्युः 

(2) यदा यदा छात्राः नवीन शब्द पश्यन्ति तदा तदा ते शब्दकोषस्य अवलोकनं कुर्वन्ति ।

(3) छात्राः पाठे कठिनशब्दान् रेखाङ्कितान् कुर्युः तेषां वाक्ये उपयोगं च कुर्युः ।

(4) नवशब्दस्य अर्थानमानं कर्त छात्राः सन्दर्भस्य उपयोगं कर्त प्रयास कर्यः

Ans- 4 

8. बालस्य जीवनस्य विषये महत्त्वपूर्णघटनानां विषये शिक्षकः अवलोकनं करोति तेषामुपरि वर्णनात्मकम् अभिलेखनं च करोति । किं तत्कथ्यते?

(1) अनुष्ठानशास्त्रम् (rubrics)

(2)सञ्चयिनी (Portfolio)

(4)उपाख्यानात्मकम्(Anecdotal record)अभिलेखनम्

(3)अवलोकनम् (Observation)

Ans- 4 

9. अधोलिखितेषु कि सफलसम्भाषणगतिविधेः लक्षणं स्यात् ?

(1) बालानां सहभागे विषमता

(2) सः गतिविधिः येन बालानां कृते वार्तालापं कर्तुम् अवसरः लभ्येत ।

(3) केवलं लक्ष्यभाषायां वार्तालापं कर्तुं छात्रेभ्यः अवसरः दीयेत ।

(4)कक्षायाः प्रबन्धने प्रभावं स्थापयितुं ध्यानाकर्षणशीलछात्रेभ्यः अधिकं वार्तालापं कर्तुम् अनुमतिः दीयेत

Ans- 2 

10. वायगोत्स्की – महोदयानुसारं भाषायाः अधिगमार्थं सर्वतो महत्त्वपूर्ण घटकम् ।

(1) सामाजिकभावविनिमयः (SocialInteraction)

(2) पाठ्यपुस्तकम् (Textbook )

(3) बेतारयन्त्रम् (Radio)

(4) शब्दकोषः (Dictionary)

Ans- 3 

11. पठनस्य का अवस्था छात्राणां पूर्वज्ञानेन सह नवीनाधिगृहीतस्य ज्ञानस्य तथा च कक्षायाः बहिः जगतः सम्बन्धस्थापने सहायतां करोति ।

(1) पूर्वपठनम् (Pre-reading)

( 2 ) मध्येपठनम् (While reading)

(3) पठनात् पूर्वम् (Before-reading)

(4) पारेपठनम् (Post-reading)

Ans- 4 

12. ज्ञानवादिसिद्धान्तानुसारं बाला: अधिगमनं प्रभाविरूपेण कुर्वन्ति यदा भाषायाः 

(1) कक्षा शिक्षकस्य नियन्त्रणे स्यात् तथा च सः छात्राणां कृते अधिकम् अवकाशं न ददाति ।

(2) व्याकरणस्य नियमान् कण्ठस्थीकर्तुं छात्रान् प्रोत्साहयति ।

(3) कृष्णफलकात् छात्राः स्पष्टतया उत्तराणि लिखन्ति ।

(4) विभिन्नकौशलाधारितकार्येषु गतिविधिषु च सहभागं ग्रहीतुं शिक्षकः छात्रान् प्रोत्साहयति ।

Ans- 4 

13. उत्तमः श्रोता

(1) कथं शब्दस्य कथनं भवति इति ज्ञातुं शक्नोति ।

(2) कथं भावनायाः उपयोगः भवति इति अभिज्ञातुं शक्नोति ।

(3) पृष्टस्य प्रश्नस्य उचितां प्रतिक्रियां दातुंशक्नोति

(4) प्रत्येकं शब्दस्य समुचितम् उच्चारणं कर्तुं शक्नोति

Ans- 3 

14. एकः शिक्षकः चित्रेण सह गृहस्य दृश्यस्य वर्णने संलग्नः । चित्रे पिता पाकशालायां पाकक्रियायां संलग्नः माता सङ्गणकस्य साहाय्येन कार्ये संलग्ना पुत्रः च सीवनप्रक्रियायां लग्नः । अध्यापकः चित्रद्वारा किं स्पष्टीकर्तुम् इच्छति?

(1) कार्यस्य महत्त्वम्

(2) कार्यविभाजनम्

(3) लिङ्ग-सम्बद्ध-पूर्वधारणानाम् उन्मूलनम्

(4) कार्यम् एव पूजा

Ans- 3 

15. परीक्षणं महत्त्वपूर्ण भवति

(1) प्रतिपुष्टिम् अधिकृत्य उपचारात्मककार्यार्थम्

(2) अग्रिमकक्षार्थं छात्रोन्नत्यर्थम्

(3) भयद्वारा छात्रान् प्रेरयितुम्

(d) कक्षायां श्रेष्ठछात्रं संज्ञातुम्

Ans- 1

Read More:-

CTET July 2023: ‘बाल विकास’ से जुड़े कुछ ऐसे प्रश्न जो परीक्षा में हर बार पूछे जाते हैं अभी पढ़ें!

CTET 2023: जीन पियाजे के सिद्धांत से सीटीईटी परीक्षा में पूछे जाने वाले 10 बेहद जरूरी सवाल, यहां पढ़िए

परीक्षा से जुड़ी सभी नवीनतम अपडेट तथा Notes प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य जरूर बने जॉइन लिंक नीचे दी गई है.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button