Sanskrit
Essay on Swami Vivekananda in Sanskrit

संस्कृत में स्वामी विवेकानंद का निबंध
नमस्कार! दोस्तों इस आर्टिकल में हम जानेंगे स्वामी विवेकानंद के बारे में (Essay on Swami Vivekananda in Sanskrit) संस्कृत भाषा में क्योंकि परीक्षा में महापुरुषों पर निबंध लेखन से संबंधित प्रश्न पूछे जाते हैं, अतः परीक्षा के दृष्टिकोण से आपको संस्कृत में निबंध लेखन का ज्ञान होना आवश्यक हैं
स्वामी विवेकानंद उन महान व्यक्तियों में से एक है, जिन्होंने विश्व भर में भारत का नाम रोशन करने का कार्य किया। अपने शिकागों भाषण द्वारा उन्होंने पूरे विश्व भर में हिंदुत्व के विषय में लोगो को जानकारी प्रदान की, स्वामी विवेकानंद का जन्म कलकत्ता में शिमला पल्लै में 12 जनवरी 1863 को हुआ था। उनके पिता का नाम विश्वनाथ दत्त था जोकि कलकत्ता उच्च न्यायालय में वकालत का कार्य करत थे और माता का नाम भुवनेश्वरी देवी था।
स्वामी विवेकानंद का निबंध संस्कृत में |
1.सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः।
2.सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। 3.बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। 4.तस्य पिता श्री विश्वनाथदत्तमहोदय:। 5.पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। 6.एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। 7.नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। 8.अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। 9.ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। 10.ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। 11.अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। 12.रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। 13. त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् 14.तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । 15.स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति – “उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत। |
Long Essay on Swami Vivekananda in Sanskrit |
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म।
ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् – ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् – ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। महत्वपूर्ण का पुत्रविदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। |
इन्हें भी पढ़ें :-
Can Read Many More Sanskrit Essay |
Essay on Science in Sanskrit for Class 10 Click Here |
Diwali Essay in Sanskrit for Class 10 Click Here |
Essay on Sadachar in Sanskrit for Class 10 Click Here |
Essay on the Sanskrit Language in Sanskrit Click Here |
Kalidas Nibandh in Sanskrit for Class 10 Click Here |
Essay on Holi in Sanskrit for Class 10th Click Here |
उद्यानम् का निबंध संस्कृत भाषा में Click Here |
10 Sentence on Raksha Bandhan in Sanskrit Click Here |
Essay on Chhattisgarh in Sanskrit Click Here |
Sanskrit
संस्कृत में महीनों के नाम || All Month Name In Sanskrit

All Month Name In Sanskrit: हिंदी महीनों को विक्रमी संवत में गिना जाता है जिसका प्रारंभ 58 ईसा पूर्व में हुआ था।12 महीनों का 1 वर्ष और 7 दिन का 1 सप्ताह का प्रचलन विक्रम संवत से प्रारंभ हुआ था । हिंदी वर्ष का प्रारंभ चैत्र मास से माना जाता है जोकि फाल्गुन मास में खत्म होता है । इस लेख में हम वर्ष के 12 महीनों के नाम संस्कृत भाषा में आप के साथ शेयर कर रहे हैं जो कि इस प्रकार है।
Month Name In Sanskrit Language
अंग्रेजी में नाम | संस्कृत में नाम |
मार्च-अप्रैल | चैत्र: |
अप्रैल-मई | वैशाख: |
मई-जून | ज्येष्ठ: |
जून-जुलाई | आषाढ़: |
जुलाई-अगस्त | श्रावण: |
अगस्त-सितम्बर | भाद्रपद: |
सितम्बर-अक्टूबर | आश्विन: |
अक्टूबर-नवम्बर | कार्तिक: |
नवम्बर-दिसम्बर | मार्गशीर्ष: |
दिसम्बर-जनवरी | पौष: |
जनवरी-फरवरी | माघ: |
फरवरी-मार्च | फाल्गुन: |
इन्हें भी पढ़ें :-
Can Read Many More Sanskrit Essay |
Essay on Science in Sanskrit for Class 10 Click Here Diwali Essay in Sanskrit for Class 10 Click Here Essay on Sadachar in Sanskrit for Class 10 Click Here Essay on Sanskrit Language in Sanskrit Click Here Kalidas Nibandh in Sanskrit for Class 10 Click Here Essay on Holi in Sanskrit for Class 10th Click Here |
Sanskrit
संस्कृत भाषा में अवकाश हेतु प्रार्थना पत्र| Application For Sick Leave In Sanskrit

Application For Sick Leave In Sanskrit: भारतीय संस्कृति की विरासत का प्रतीक संस्कृत भाषा जिसे देव भाषा के रूप में भी जाना जाता है यह भारत व विश्व की सबसे प्राचीनतम भाषाओं में से एक है।दुनिया भर में सिर्फ संस्कृत ही एक ऐसी भाषा है जो पूरी तरह से सटीक है।
इस आर्टिकल में हम संस्कृत भाषा में अवकाश हेतु प्रार्थना पत्र आप के साथ शेयर कर रहे हैं जो कि स्कूल के विद्यार्थियों के लिए उपयोगी है।
संस्कृत भाषा में अवकाश हेतु प्रार्थना पत्र (Sick Leave Application In Sanskrit)
सेवायाम्
श्रीमन्तः प्रधानाचार्य महोदयः,
राजकीय उच्चतर माध्यमिक विद्यालयः,
इन्दौरनगरम्, मध्यप्रदेश:
विषय : अवकाशार्थं प्रार्थनापत्रम्
महोदयाः,
‘सविनयं निवेदनतम् अस्ति यद अहम अथ सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। कृपया मम पञ्चदिवसानां अवकाश स्वीकुर्वन्तु ।
दिनाङ्क 10/03/2022 भवदीयः शिष्य: रामः
कक्षा अ ब … .. वर्ग:
Read More:-
संस्कृतभाषायाः महत्त्वम् निबंध || Essay on Sanskrit Bhasha Mahatva In Sanskrit
Sanskrit
संस्कृतभाषायाः महत्त्वम् निबंध || Essay on Sanskrit Bhasha Mahatva In Sanskrit

Sanskrit Bhasha Mahatva Nibandh For Class 10th :देश की सबसे प्राचीनतम भाषाओं में से एक माने जाने वाली संस्कृत भाषा का प्रयोग प्राचीन काल से भारतीय संस्कृति में किया जा रहा है । यहां पर हम कक्षा दसवीं के विद्यार्थियों के लिए संस्कृत भाषा में निबंध शेयर कर रहे हैं जो कि संस्कृत भाषा के महत्व पर आधारित है।
संस्कृतभाषायाः महत्त्वम् निबंध
[1] संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता अस्ति।
[2] संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते।
[3] प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् ।
[4] सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म ।
[5] एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी।
[6] संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्त्वमद्यापि सर्वोपरि वर्तते।
[7] जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति ।
[8] भारतीय गौरवस्य रक्षणाय एतस्याः
[9] प्रसारश्च सवैरेव कर्त्तव्यः।
[10] अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति ।
[11] संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति ।
[12] भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभृतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव।
[13] राष्ट्रस्य ऐक्यं च साधयति ।
Read More:-
Essay on Raksha Bandhan in Sanskrit || for Class 10th
Eassy-on-Environment-in sasnkrit
-
CTET & Teaching2 months ago
CTET 2023: ‘गणित पेडागोजी’ के ऐसे ही प्रश्न पूछे जाएंगे अगले माह होने वाली सीटेट परीक्षा में!
-
CTET & Teaching2 months ago
CTET 2023: सीटेट परीक्षा में ‘लेव वाइगोत्सकी’ के सिद्धांत से पूछे जाने वाले संभावित प्रश्न यहां पढ़ें!
-
Sanskrit3 years ago
Fruits Name in Sanskrit Language|| फलों के नाम संस्कृत में
-
CTET & Teaching2 months ago
CTET EVS MCQ: महज कुछ ही दिनों बाद आयोजित होने वाली सीटेट परीक्षा में पूछे जाने वाले ‘पर्यावरण पेडागोजी’ के संभावित प्रश्न!
-
Uncategorized11 months ago
संस्कृत में मम परिचय | Mam Parichay Sanskrit Mein Class 10th
-
CTET & Teaching2 months ago
CTET August 2023: ‘हिंदी पेडगॉजी’ पर आधारित कुछ इस लेबल के प्रश्नों का अध्ययन भी एक बार अवश्य करें!
-
CTET & Teaching2 months ago
CTET 2023: ‘जीन पियाजे के संज्ञानात्मक विकास के सिद्धांत’ पर आधारित परीक्षा में पूछे जाने वाले संभावित प्रश्न यहां पढ़ें!
-
CTET & Teaching2 months ago
CTET 2023: पर्यावरण के अंतर्गत ‘आश्रय’ (Shelter) से संबंधित कुछ ऐसे प्रश्न जो परीक्षा में हमेशा पूछे जाते हैं!