Sanskrit Bhasha Mahatva Nibandh For Class 10th :देश की सबसे प्राचीनतम भाषाओं में से एक माने जाने वाली संस्कृत भाषा का प्रयोग प्राचीन काल से भारतीय संस्कृति में किया जा रहा है । यहां पर हम कक्षा दसवीं के विद्यार्थियों के लिए संस्कृत भाषा में निबंध शेयर कर रहे हैं जो कि संस्कृत भाषा के महत्व पर आधारित है।
संस्कृतभाषायाः महत्त्वम् निबंध
[1] संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता अस्ति।
[2] संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते।
[3] प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् ।
[4] सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म ।
[5] एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी।
[6] संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्त्वमद्यापि सर्वोपरि वर्तते।
[7] जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति ।
[8] भारतीय गौरवस्य रक्षणाय एतस्याः
[9] प्रसारश्च सवैरेव कर्त्तव्यः।
[10] अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति ।
[11] संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति ।
[12] भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभृतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव।
[13] राष्ट्रस्य ऐक्यं च साधयति ।
Read More:-
Essay on Raksha Bandhan in Sanskrit || for Class 10th
Eassy-on-Environment-in sasnkrit